________________
[अ°८..पा३.]
१०७ हिन्तो। मालासुन्तो । एवं अग्गीहिन्तो। इत्यादि । मालाओ। मा. लाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि।
डेः ॥ १२८ ॥
..
,
९५
आकारान्तादिभ्योदन्तवत्प्राप्तो ने भवति ॥ अग्गिम्मि । वाउम्मि । दहिम्मि । महुम्मि ।।
एत् ॥ १२९ ॥ आकारान्तादीनामर्थात् ' टाशस्भिस्भ्यस्तुप्सु'परतोदन्तवद् एत्वं न भवति ।। हाहाण कयं ॥ मालाओ पेच्छ । मालाहि कयं । मालाहिन्तो। मालासुन्तो आगओ॥ मालासु ठि॥ एवं अग्गिणो। वाउणो । इत्यादि ।
द्विवचनस्य बहुवचनम् ॥ १३०॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहवचनं भवति । दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो। दोसुन्तो । दोसु । हत्था। पार्यो । थणया । नयणा ॥
चतुर्थ्याः षष्ठी ।। १३१॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥ मुणिस्त । मुणीण देइ ॥ नमो देवस्स । देवाण
इतमै तादर्थ्यडे ॥ १३२॥ तादर्थ्यविहितस्य डेश्चतुर्येकवचनस्य स्थाने षष्टी वा भवति ॥ देवस्स देवाय । देवार्थमित्यर्थः ॥ डेरिति किम् । देवाण ॥ीबहुवचन__ वाडाइर्थं वा ।। १३३ ॥ वधशब्दात्परस्य' तादर्थ्यडोर्डिद् आइः षष्टी च वा भवति ॥ वहाइ' वहस्स वहाय । वधार्थमित्यर्थः । . . B .. २ P .नं. ३ A मुहम्मि. ४ B °स्सु प. ५ A दोहि. : B या।न. ७ B दर्थे वि. ८ B°श्च ॥
राति
तदर्थ-त वः तार्य