SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [८. पा३.] ___स्तिणिः ॥ १२१॥ ' जस्-शस्भ्यां सहितस्य ः स्थाने 'तिषिण इत्यादेशो भवति ॥ तिणि ठिआ पेच्छ वा चतुरश्चत्तारो चउरो चत्तारि ॥ १२२ ॥ चतुरशब्दस्य' जस्-शस्भ्यां सह 'चत्तारो चउरो चत्तारि इत्येते आदेशा भवन्ति । चत्तारो। चउरो। चत्तारि'चिट्ठन्ति पेच्छ वा संख्याया आमोण्ह ण्हं ।। १२३ ॥ . संख्याशब्दात्परस्यामो' एह एहं' इत्यादेशौ' भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पश्चण्ह । छह । सत्तण्ह । अढण्ह ।। एवं दोण्हं। तिण्हं । चउण्हं। पंचण्हं । छण्हं । सत्तण्डं। अट्ठण्हं । नवण्हं । १३. दसण्हं । पण्णरसण्हं दिवसाणं। अट्ठारसण्हं समण-साहस्सीणं ॥ बहु कतीनाम् । कइण्हं । बहुलाधिकाराद् विंशत्यादेनं भवति । शेषेर्दन्तवत् ॥ १२४ ॥ उपयुक्तादन्यः शेषस्तत्र' स्यादिविधिरदन्तवदंतिदिश्यते । येष्वाकाराधन्तेषु पूर्व कार्याणि नोक्तानि तेषु'जस्-शसोलुंक [३.४.] इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः। तत्र जस्शसो क् इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही वह रेहन्ति पेच्छ वा ॥ अमोस्य [३.५.] इत्येतत्कातिदेशः । गिरि गुरुं सहिं वहंगामणि खलपुं पेच्छांटा-आमोर्णः [३.६.] इत्येतत्कार्यातिदेशः। हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । टोणा[३.२४.] टा-ङस्-डेरदादिदेवा तु उसेः [३.२९.] इति विधिरुक्तः। भिसोहि हि हिं-[३.७.] इत्येतत्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं । एवं सानुनासिकानु ..इत्येतत्काल स्तु टोलाण गिरीण B सहितस्य च. २ A तिण्हं। नवण्हं. ३ A पन्न.४ P°श- मालाण ५A मामाण.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy