________________
.
१०४
[सिद्धहेम] मि मइ ममाइ मए मेडिना ॥ ११५॥ अस्मदो'डिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मइ मः । माइ मए में ठि॥ __ अम्ह-मम-मह-मज्झा'डौ ॥ ११६ ॥ अस्मदो डौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथाप्रातम् । अम्हम्मि ममम्मि महम्मि मझ्झम्मि ठिअं॥ ___ मुपि ॥ ११७ ॥ अस्मदः'सुपि परे' अम्हादयश्चत्वार आदेशा भवन्ति । अम्हेसु । ममेसु । महेसु । मज्झेस। एत्वविकल्पमतेतु। अम्हसु । ममसु महसु । मज्झसु॥ अम्हस्यात्वमपीच्छेत्यन्यः । अम्हासु॥
त्रेती तृतीयादौ ॥ ११८॥ त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ । तीहिं कयं । तीहिन्तो आगओ। तिण्हं धणं। तीसु ठिअं॥
द्वैर्दो वे ॥ ११९ ॥ द्विशब्दस्य' तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं दोहिन्तो वेहिन्तो आगओ'। दोण्हं वेण्हं धणं । दोसु वेसु ठिा
दुवे दोणि वेणि च जस्-शंसा ॥ १२० ॥ जस्-शस्भ्यां सहितस्य द्वेः 'स्थाने दुवे दोणि वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ॥ दुवे दोणि वेण्णि' दो वे 'ठिआ पेच्छ वा । इस्वः संयोगे[१.८४.] इति इस्वत्वे दुण्णि विणि ॥
. A 'न्ति । अ. २ B °च्छंत्यन्ये. ३ P स्तिस्तु'. ४ A °दौ । तीहितो. ५ B शौ वा भ. ६ A वणं. ७ P शसो. ८ B°ते आदेशा भवति । चकाराहो वे इसेती भवतः.