________________
[अ. पा°३.]
१०३ मि मे ममं ममए ममाइ मइ मए मयाइ णे टा॥ १०९ ॥ अस्मदष्टा--सह एते नवादेशा भवन्ति ॥ मि मे ममं ममए म. माइ मइ मए मयाइ णे कयं ॥
अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ॥ ११०॥ अस्मदो भिसा सह एते पश्चादेशा भवन्ति ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे कयं ।
मइ-मम-मह-मज्झाङसौ ॥ १११ ॥ अस्मदो सौ पञ्चम्येकवचने --परत ' एते चत्वार आदेशा भवन्ति । ङसेस्तु यथाप्राप्तमेव'। मइत्तो ममत्तो महत्तो मज्झत्तो आगओ ॥ मत्तो इति तु मत्त इत्यस्य ।। एवं दो-दुहि-हिन्तो-लुवप्युदाहार्यम् ॥
ममाम्हौ भ्यसि ॥ ११२ ॥ अस्मदो भ्यसि परतो' मम अम्ह इत्यादेशौ भवतः । भ्यसस्तु यथाप्राप्तम् ॥ ममत्तो। अम्हत्तो। ममाहिन्तो। अम्हाहिन्तो'। ममासुन्तो । अम्हासुन्तो। ममेसुन्तो । अम्हेसुन्तो॥ .
मे मइ मम मह महं मज्झ मझं अम्ह अम्हं 'ङसा ॥ ११३॥ अस्मदो मा बस्ष्टयेकवचनेन सहितस्य एते नवादेशा भवन्ति। मे मइ मम मह महं मज्झ मज्झं अम्ह अम्हं धणं।
णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा'॥ ११४ ॥ अस्मद आमा- सहितस्य' एते एकादशादेशा भवन्ति ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण' धणं । क्त्वा-स्यादेर्ण-स्वोर्वा [१.२७.] इत्यनुस्वारे । अम्हाणं । ममाणं । महाणं । मज्झाणं । एवं च पञ्चदश रूपाणि ॥