________________
oc
[सिद्धहेम]
भनय
थायव.
अग्नय
च
अक्लीवे सौ ॥ १९ ॥ . . इदुतोक्लीवे नपुंसकादन्यत्र सौ दीर्थो भवति ॥ गिरी । बुद्धी । तरू। घेणू । अक्लीव इति किम् । दहिं । महुँ । साविति किम् । गिरि । बुद्धिं । तरुं । धेणुं । केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मा ! देशमपीच्छन्ति । अग्गि । निहिं । वाउं । विहुं।
पुंसि जसो डउ डओ वा ॥ २० ॥ इदुत इतीह पञ्चम्यन्तं संबध्यते । इदुतः परस्य'जसः पुंसि अङ अओ इत्यादेशौ डितौ वा भवतः । अग्गउ अग्गओ। वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउणो। शेषे अदन्तवद्भावाद् "अग्गी । वाऊ ॥ पुंसीति किम् । बुद्धीओ। घेणूओ । दहीई । महुई । जस इति किम् । अग्गी । अग्गिणो । वाऊ । वाउणो पेच्छइ। इदुत इत्येव । वच्छा ।
वोतो'डवो ॥ २१॥ उदन्तापरस्य'जसः पुंसिडित् अवो इत्यादेशो वा भवति ॥ साहवो। पक्षे । साहओ। साहउ । साहू । साहुणो । उत इति किम् । वच्छा ॥ पुंसीत्येव । धेणू । महूई ॥ जस इत्येव । साहू । साहुणो पेच्छ । ___ जस्-शसोर्णो वा ॥२२॥ इदुतः परयोर्जस्-शसोः'पुंसि णो इत्यादेशो वा भवति ॥ गिरिणो। तरुणो रेहन्ति पेच्छ वा । पक्षे। गिरी । तरू | पुंसीत्येव । दहीई। महई ।। जस्-शसोरिति किम् । गिरि । तुरुं ॥ इदुत इत्येव । वच्छा। वच्छे । जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । ज्वमुत्तरसूत्रेपि॥ वन
-
-
-
mmmmmmm.-
नन
3 A नहि. २ P बुद्धीठ. १P घेणूर