________________
८. पा°३.]. ____ सि-ङसोः पुं-क्लीवे वा ॥ २३ ॥
पुंसि क्लीवे च वर्तमानादिदुतः परयोसिङसोर्णो वा भवति ॥ गिरिणो । तरुणो। दहिणो। महुणो आगो विआरो वा पक्ष।
से । गिरीओ! गिरीउ । गिरीहिन्तो । तरूओ। तरूउ । तरूहिन्तो ।। हिलुको निषेत्स्यते ।। डसः । गिरिस्त । तरुस्स । उसिङसोरिति किम् । गिरिणा । तरुणा कयं ॥ पुंक्लीन इति किम् । बुद्धी घेणूअ लद्धं समिद्धी वा '॥ इदुतः इत्येव । कमलाओ। कमलस्स।
टोणा ॥ २४ ॥ पुंक्लीवे वर्तमानादिदुतः परस्य'टा इत्यस्य णा भवति ॥ गिरिणा।गामणिणा। खलपुणा। तरुणा। दहिणा। महुणा , इति किम् । गिरी। तरू दहिं । महुँ । 'क्लीव इत्येव | बुद्धी । घेणूअ कयं । इदुत इत्येव । कमलेण ॥
क्लीवे खरान्म सेः ॥२५॥ क्लीवे वर्तमानात्स्वरान्तानानः सेः स्थाने म् भवति ॥ वणं । पेम्मं । दहि । महुँ । दहि महु इति तु सिद्धापेक्षया' । केचिदनुनासिकमपीच्छन्ति । दहिँ । महुँ । क्लीब इति किम् । वालो । बाला स्वरादिति इदुतो निवृत्त्यर्थम् ॥
जस्-शसं इँ-इं-णयः समाग्दीर्घाः ॥ २६॥ . क्लीवे वर्तमानान्नाम्नः परयोर्जस्-शसोः स्थाने ' सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति सुप्राग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः । ।जाई वयणाई अम्हे ॥*ई। उम्मीलन्ति पङ्कयाई पेच्छ वा चिट्ठन्ति । दहीइंजेम वा हुन्ति महई मुञ्च
पक जानि 1 B दिदुतो'. २ B गिरिहिन्तो 3 A B तरुहिन्तो. ४ B "ति ॥ गाम.
चनानि
५। टा. ६P तणं ७B पिम्म ८
नोन. ९ A Bश.