________________
[अ°८. पा°३.]
१८५१
आजन:
तना
ज:13
____टाण-शस्येत् ॥ १४॥ दादेशे णेशसि च परे अस्य एकारो भवति ।। दाण । वच्छेण ॥ .. णेति किम् । अप्पणा । अप्पणिआ । अप्पणइआ ॥ शस् । वच्छे पेच्छ ।
भिस्भ्यस्सुपि ॥ १५ ॥ एषु अत एर्भवति ॥ सिस् । वच्छेहि । वच्छेहि । वच्छेहिं ।। भ्यस् ।
वच्छेहि । वच्छेहिन्तो। वच्छेसुन्तो सुम् । वच्छेसु ।। ____ इदुतो दीर्घः ॥ १६॥ सहकारस्य उकारस्य च भिसूभ्यस्सुप्सु परेषु दी?, भवति ॥ भिस् । 'गिरीहिं । बुद्धीहि । दहीहि । तरूहिं । घेणूहि । महहिं कयं ॥ भ्यस् । गिरीओ। वुद्धीओ। दहीओ । तरूओ।धेणूओ।महूओ आगओं ॥ एवं गिरीहिन्तो। गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु। बुद्धीसु । दहीसुतरूसुधेणूसु । महूसु ठिअं॥ कचिन्न भवति। “दिअ-भूमिसु दाण-जलोल्लिआई। इ<त इति-किम् ! वच्छेहिं । व
च्छेसुन्तो । वच्छेसु । भिस्भ्यस्तुपीत्येव । गिरिं तरुं पेच्छ । __चतुरो वा ॥ १७॥
चतुर उदन्तस्य मिस्भ्यस्सुप्सु परेषु दीर्घो वा भवति ॥ चर्हि च. ___ उहि । चऊओ चउओ। चऊसु चउसु'।। कालते शसि ॥१८॥
ई इदुतोः शसि लुते दी| भवति । गिरी । बुद्धी । तरू । घेणू पेच्छ । __लुप्त इति किम् । गिरिणो तिरुणो पेच्छ ॥ इदुत इत्येव । वच्छे,
पेच्छ । जस्-शस् [३.१२] इत्यादिना शसि दीर्घस्य लक्ष्यानुरोधार्थों योगः । लुप्त इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ।।
१ Bणे इति. २ B एद'. ३ A हि । वच्छेहि. . B तोदीं. ५ A °स्य भि'. ६ B जलेकि. . B इतूउकि. ८ B चतुरस्य उ. ९ B°हि. १० PB
सशस. १] निहाविधान नयना जो 1३, १२५] शनि म पवार तस्य चोयाशि३, १तिमपट्टार्थ
77.
२९वारदापवादप्रयोजनतनाशका
-
र्थोऽयं यों.
-
--
of
f
प्र