________________
१००
[सिद्धेहम] वो तुज्झ तुन्भे तुम्हे उरहे भेशसा ॥ ९३॥ मे २१२ गुष्मदुः' शसा, सह' एते पडादेशा भवन्ति ॥ वो तुज्झ तुभे । "भो म्हज्झौ वैति वचनात्' तुम्हे तुज्झे तुम्हे उव्हे भै पेच्छामि ॥
भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइया ॥९॥ युष्मदष्टा- इत्यनेन सह पते एकादशादेशा' भवन्ति ॥ भे दि दे ते तइ तए तुमं तुमइ तुमए तुमे तुमाइ जम्पिअं॥
भे तुब्भेहि उज्झेहि उम्हेहिं तुम्हेहिं उव्हेहि भिसा'॥ ९५ ।। युष्मदो' भिसा सह एते पडादेशा भवन्ति ॥ भे । तुम्भेहिं । “भो म्ह-ज्झौ वैति वचनात्'तुम्हेहिं तुज्झेहि उज्झेहिं उम्हेहिँ तुम्हेहिं उल्हेहि भुत्तं । एवं चाप्टरूप्यम्॥
तइ-तुव-तुम-तुह-तुब्भाङसौ ॥ ९६ ॥ युष्मदो सौ पञ्चम्यैकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु त्तोदोदुहिहिन्तोलुको यथाप्राप्तमेव ॥ तइत्तो । तुवत्तो। तुमत्तो । तुहत्तो। तुम्भत्तो भोम्ह-ज्झौ वैति वचनात् तुम्हत्तो। तुज्झत्तो॥ एवं दोदुहिहिन्तोलुक्ष्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे सति॥ __ तुम्ह तुम तहिन्तो डसिना ॥ ९७ ॥ युप्मदो इसिना सहितस्य' एते त्रय आदेशा भवन्ति ॥ तुम्ह तुभ तहिन्तो आगओ'भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ'। एवं च पञ्च रूपाणि'॥ __तुभ तुहोरहोम्हा भ्यसि ॥ ९८ ।। युष्मदा भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ भ्यसस्तु यथाप्राप्तमेव ॥ तुन्मत्तो । तुम्हत्तो। उहत्तो। उम्हत्तो। व्भो म्ह
तुम् दन्छ तु. २ B तुम्भे उन्झे नु. : A "हि. P उम्भहि. ५.B नदि ताहति । 'नेपा'. Aलुकरा.