________________
"
मम्मान - ८. पा३.]
९९ सो पुकव यो महिला अन । सो मोर न भवति ॥ अह पुरिसो। अह महिला। अह वर्ण। अह मोहो या पर-गुण-लहुअयाइ'। अह णे हिअएण हसइ मारुय-तणओ ।
असावस्मान् हसतीत्यर्थः । अह कमल-मुही। पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो। अमू महिला । अमुं वणं॥
मुः स्यादौ ॥ ८८॥ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो। अमुणो पुरिसा। अमुं वणं। अमूई वेणाई। अमूणि वणाणि । अमू माला। अमूउ अमूओ मालाओ। अमुणा। अमूहिं ।। उसि । अमूओ। अमूउ । अमूहिन्तो । भ्यस्। अमूहिन्तो। अमूसुन्तो। उस् । अमुणो। अमुस्स ॥ आम्। अमूण ।। डि। अमुम्मि॥ सुप् । अमूसु॥
म्भावयेऔ वा॥ ८९॥ अदसौन्त्यव्यञ्जनलुकि 'दकारान्तस्य स्थाने ज्यादेशे म्मौ परतः' अय इअ इत्यादेशौ वा भवतः । अयम्मि । इअम्मि । पक्षे । अमुम्मि ॥
युष्मदस्तं तुं तुवं तुह तुम सिना॥ ९० ॥ युष्मदः सिना सह तं तु तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति । ” तं तु तुवं तुह तुमं दिट्ठो॥
भे तुब्भे तुज्झ तुम्ह तुम्हे उरहे जसा ।। ९१॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे' इत्येते षडादेशा भवन्ति । भे तुब्भे तुज्झ तुम्ह तुम्हे उय्हे चिट्ठह । भो म्हज्झौ वा [३.१०४.] इति वचनात् तुम्हे। तुझे । एवं चाँष्टरूप्यम् ।।
तं तुं तुम तुवं तुह तुमे तुए अमा ॥ ९२ ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥
१P B°हुआई. २ Bधणाई. ३ P तुब्भ तु. ५ B उज्झे. ५ B उरहे चिट्टह. ६ A चेहह. B°रूपाणि.