________________
[सिद्धहेम]
ई
वैतदो ङसेस्तो चाहे ॥ २॥ एतदः परस्य'डसेः स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ ॥ एत्तो । एत्ताहे । पक्षे । एआओ। एआउ । एआहि । एआहिन्तो।। एआ॥
त्थे च तस्य लुक् ॥ ८३ ॥ एतदस्त्थे परे चकारात् त्तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति ॥ एत्थ । एत्तो । एत्ताहे ॥
एरदीतौ म्मौ वा ॥ ४ ॥ एतद' एकारस्य ड्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अयम्मि। ईयैम्मि । पक्षे । एअम्मि वैसेणमिणमो सिना ॥ ८५॥ सह' एस इणम् इणमो. इत्यादेशा वा भवन्ति ।।
, स्वास्ताव एस गई। सव्वाणवि सहाओञ्चिअ ससहरस्स ॥ एस सिरं । इणं । इणमो । पक्षे । एअं। एसा । एसो॥ __तदश्चतः सोल्लीवे ॥ ८६ ॥ तद एतदश्च तकारस्य सौ परे अक्लीवे सो भवति । सो पुरिसो। सा महिला । एसो पिओ। एसा मुद्धा । सावित्येव । ते एए धन्ना। ताओ एआओ महिलाओ । अक्लीव इति किम् । तं एअं वणं ॥
वादसो दस्य होनोदाम् ॥ ८७॥ अदसो दकारस्य' सौ परे' ह आदेशो वा भवति तस्मिंश्च कृते “अतः से?: [३.३.] इत्योत्वं शेपं संस्कृतवत् [४.४४८.] इत्यति-- देशाद् आत् [हे० २.४.] इत्याप् क्लीवे स्वरान्म् से: [३.२५.] इति मश्च
. P चहे. २ A °ओ । एआदि ३ A °हिंतो । धे'. ४ P इम्मि . । ५ B मुद्दा. ६ Bता ए. ७B भग.
मही
:
एतदः सिना सस्यापि
एषा गनि.. सर्वेषामपाधिचाने चाव एव शोधस्य त