SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ !' [अ°८. पा°३.] ९७ 1 णोम्-शस्टा भिसि ॥ ७७॥ '. इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं पेच्छ। णे पेच्छ। णेण । हिँ कयं । पक्षे। इमं । इमे। इमेण । इमेहि। ___अमेणम् ॥ ७८ ॥ इदमोमा सहितस्य' स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ___ क्लीवे स्यमेदमिणमोच'॥ ७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः' स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठा में पेच्छ वा किमः किं ॥८॥ - किम क्लीबे वर्तमानस्य' स्यम्भ्यां सह किं भवति '॥ किं कुलं .. तुह! किंकि ते पडिहाई ॥ वेद-तदेतदो डसाम्भ्यां से-सिमौ ।। ८१ ।। इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा। अस्य शीलं गुणा वैत्यर्थः । सिं उच्छाहो। एषाम् उत्साह इत्यर्थः"। तद् से सीलं। तस्य तस्या वेत्यर्थः । सिं गुणा । तेषां तासां वे. त्यर्थः । एतद् । से अहि । एतस्याहितमित्यर्थः । सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः। पक्षे। इमस्स। इमेसिं। इही माण । तस्स । तेसिं । ताण ! एअस्स । एएसिं । एआण । इदंतदो": रामापि सेआदेशं कश्चिदिच्छति ॥ P Bणेहि. २ B इमेहि. ३ A "हाअड. ४ B शील. ५ B केचिदिच्छति. बप्रतिजानि a S
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy