________________
!' [अ°८. पा°३.] ९७ 1 णोम्-शस्टा भिसि ॥ ७७॥ '. इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं
पेच्छ। णे पेच्छ। णेण । हिँ कयं । पक्षे। इमं । इमे। इमेण ।
इमेहि। ___अमेणम् ॥ ७८ ॥ इदमोमा सहितस्य' स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ___ क्लीवे स्यमेदमिणमोच'॥ ७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः' स्यम्भ्यां सहितस्य इदम् इणमो
इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठा में पेच्छ वा
किमः किं ॥८॥ - किम क्लीबे वर्तमानस्य' स्यम्भ्यां सह किं भवति '॥ किं कुलं .. तुह! किंकि ते पडिहाई ॥
वेद-तदेतदो डसाम्भ्यां से-सिमौ ।। ८१ ।। इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा। अस्य शीलं गुणा वैत्यर्थः । सिं उच्छाहो। एषाम् उत्साह इत्यर्थः"। तद् से सीलं। तस्य तस्या वेत्यर्थः । सिं गुणा । तेषां तासां वे. त्यर्थः । एतद् । से अहि । एतस्याहितमित्यर्थः । सिं गुणा । सिं
सीलं । एतेषां गुणाः शीलं वेत्यर्थः। पक्षे। इमस्स। इमेसिं। इही माण । तस्स । तेसिं । ताण ! एअस्स । एएसिं । एआण । इदंतदो": रामापि सेआदेशं कश्चिदिच्छति ॥
P Bणेहि. २ B इमेहि. ३ A "हाअड. ४ B शील. ५ B केचिदिच्छति.
बप्रतिजानि
a
S