________________
[सिद्धहेम]
काच ५.
५८
६-१२
णेण भणिअं । तेन भणितमित्यर्थः ॥ तो णेण कर-यल-द्विआ। तेनेत्यर्थः ॥ भणिशं च णाए । तयेत्यर्थः ।। णेहि कयं । तैः कृतमित्यर्थः । णाहिं कयं । ताभिः कृतमित्यर्थः ।
किमः'कस्त्र-तसोश्च ॥ ७१ ॥ किमः को भवति स्यादौ त्रतसोश्च परयोः ॥ को। के। कं । के केण ॥ त्र । कत्थ ॥ तस् । कओ। कत्तो। कदो । ___ इदम इमः ॥ ७२ ॥ इदमः स्यादौ परे'इम आदेशो भवति ॥ इमो। इमे । इमं । इमे । इमेण ॥ स्त्रियामपि । इमा॥
पुं-स्त्रियो वायमिमिआ सौ ॥७३॥ इदम्शब्दस्य' सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः । अहवायं कय-कजो। इमिआ वाणिअ-धूआ। पक्षे । इमो। इमा ॥
स्सि-स्सयोरत् ॥ ७४॥ इदमः' सि स्स इत्येतयोः परयोरट् भवति वा॥ अस्ति। अस्स । पक्षे। इमादेशोपि । इमसि । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः, एषु आभिरियर्थः ।।
डेर्मेन हः ॥ ७ ॥ इदमः कृतेमादेशात् परस्य के स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमसि । इमम्मि ।
नत्थः ॥ ७६ ॥ इदमः परस्य ः स्सि-म्मि-स्थाः [३.५९.] इति प्राप्तः स्थो न भवति ॥ इह । इमस्ति । इमम्मि ।
वाणिज
वलिकराव्दात. प्रशाधेश
-
-
, B कृतं ॥ णा
• A °मितिआ. ३ A आभिः । डे'. ४ A इमस्सि.