________________
तध
पण
[७°८. पा°३.] ९५
हे हे डाला हुआ काले ॥६५॥ किंयत्तद्भ्यः कालेभिधेये छः स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंस्सिम्मित्थानामपवादः । पक्षे तेपि भवन्ति । काहे । काला। कइआ ॥ जाहे । जाला । जइआ। ताहे । ताला । तइआ. सयगृहयत:४६
ताला जाअन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । पक्षे । कहिं । कस्सि । कम्मि । कत्थ । . ङसेहा ॥ ६६ ॥ किंयत्तद्भ्यः परस्य उसेः स्थाने म्हा इत्यादेशो वा भवति ॥ कम्हा। जम्हा । तम्हा । पक्षे। काओ । जाओ। ताओ।
तदो डो॥ ६७ ॥ तदः परस्य उसे? इत्यादेशो वा भवति ॥ तो । तम्हा ॥
किमो डिणो-डीसौ ॥ ६॥ किमः परस्य ङसेडिणो डीस इत्यादेशौ वा भवतः॥ किणो । कीस । कम्हा। ___ इदमेतत्कियत्तद्भयष्टो डिणा॥ ६९ ॥ ऐभ्यः' सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने 'डित् इणा इयादेशो वा भवति ॥ इमिणा । इमेण ॥ एदिणा । एदेण'। किणा। केण ॥ जिणा। जेण । तिणा । तेण ॥ __तदो णः स्यादौ कचित् ॥ ७० ॥ तदः स्थाने' स्यादौ परे' ण आदेशो भवति क्वचित् लक्ष्यानुसारेण॥ णं पेच्छ । तं पश्येत्यर्थः । सोअइ अणं रहुवई । तमित्यर्थः।। स्त्रियामपि। हत्थुन्नामिअ-मुहीं णं तिअडा। तां त्रिजटेत्यर्थः ।
प्रपा
स्त
न्द्रामिन
मना
. B °न्ति ॥ रवि-किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ॥ प. २ A कीसा. __३ A एभ्योऽकारांतेभ्यः परस्या. सर्वादेष्या. " A °यर्थः । णेण.
50