________________
[सिद्धहेम]
व्वम्मि । सव्वत्थ । इत्यादि । स्त्रियां तु पक्षे । काए। कीए । जाए। जीए । ताए । तीए । इदमेतद्वर्जनं किम्'। ईमस्सि । एअस्सि।।
आमो डेसि ॥ ६१ ॥ सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ सव्वेसि । अन्नेसिं । अवरेसिं । इमेसिं । एएसिं । जेसि । तेसिं । केसि । पक्षे। सव्वाण । अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण ॥ बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसि ॥ एवम् अन्नेसिं । तेसिं॥
कितन्या डासः॥२॥ किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास। तास । पक्षे । केसि । तेसिं॥ __किंयत्तन्यो उसः॥ ६३ ॥ एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति । सः सः [३.१०] इत्यस्यापवादः । पक्षे सोपि भवति । कास। कस्स । जास। जस्स । तास । तस्स '" बहुलाधिकारात्' किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा। कस्या धनम् । कास धणं । तस्या धनम् । तास धणं । पक्षे । काए । ताए .
ईद्भयःस्सा से || ६४॥ किमादिभ्य ईदन्तेभ्यः परस्य उसः स्थाने स्सा से इत्यादेशौ वा भवतः टा-स्-डेरदादिदेद्वा तु उसेः [३.२९] इत्यस्यॉपवादः। पक्षे अदादयोपि ॥ किस्सा । कीसे। कीअ । कीआ । कीइ । कीए । जिस्सा। जीसे। जी । जीआ। जीइ । जीए ॥ तिस्सा। तीसे। तीअ । तीआ। तीइ । तीए ।
, B सव्वाण । अन्नस्सि । अन्नम्मि । अन्नन्थ इत्यादि. २ B इदमस्सि. ३ B : सिम्. ४ A राप, ५ B : सि. ६ A °रस्य सर्वादेरामः, ७ A उसे:. ८ PB इत्येतावादे.