________________
उक्षन् । उच्छाण
तक्षन सुधार
उहा॥
पूनमय
arrI
Taliगता
[८. पा°३.]
। अश्चन् णो । बम्हा। अद्धाणो। अद्धा प्रावन-पथ्थर गावाणो । गावा। पूसाणो पूसा । तक्खाणो। तक्खा ॥ मुद्धाणो। मुद्धा ॥श्चन् । साणो। सा ॥ सुकर्मणः पश्य । सुकम्माणे पेच्छ । निएइ कह सो सुकम्माणे । पश्यति कथं स सुकर्मण इत्यर्थः ।।
पुंसीति-किम् । शर्म । सम्म । ___ आत्मनष्टो णिआ णइआ ॥ ५७ ॥
आत्मनः परस्याष्टायाः स्थाने आ णइआइत्यादेशौ वा भवतः ॥ ..! अप्पणिआ पाउसे उवगयम्मि । अप्पणिआ य विअड्डि .खाणिआ। 'अप्पणइआ। पक्षे । अप्पाणेण ॥ . अतः सर्वादेर्डेजसः ॥ ५॥ सर्वादेरैदन्तात्परस्य जसः' डि ए इत्यादेशो भवति ॥ सव्वे । अन्ने । जे । ते। के। एके। कयरे । इयरे । एए ।। अत इति किम् । सव्वाओ रिद्धीओ। जर्स इति किम् । सव्वस्स।
'सि-म्मि-त्थाः ॥ ५९॥ सर्वादेरकारात्परस्य के स्थाने सि म्मि त्यं एते आदेशा भवन्ति । सव्वस्सिं । सव्वम्मि । सव्वत्थ । अन्नस्ति । अन्नम्मि । अन्नत्य । एवं सर्वत्र ।। अत इत्येव । अमुम्मि ।
न वानिदमेतदो हिं ॥ ६॥ इदम्एतद्वर्जितात्सर्वादेरदन्तात्परस्य' हिमादेशो वा भवति । सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं । बहुलाधिकारात् किंयतद्भयः खियामपि । काहिं । जाहिं । ताहि ॥ बाहुलकादेव किंयत्तदोस्यमामि"[३.३३] इति' डीनास्ति । पक्षे । सम्वस्सि । स
रि पछता B°माणोपे'. २ B निएकह. ३ PB °म्माणो. , Bडज'. ५A दे. रतःप. ६ B °त ए आदे. ७ P वुद्धीओ. ८ B जसीति. ९P कारान्ताप . B°या. "A"र्जितस्य सर्वांदेरतः प०.
15
ए
JI