________________
[अ°८. पा°३.]
१०१ ज्झौ वेति वचनात् तुम्हत्तो । तुज्झत्तो। एवं दोदुहिहिन्तोसुन्तोप्वप्युदाहार्यम् ॥
तई-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-इ-ए-तुब्भोभोव्हा'ङसा ॥ ९९ ॥ युष्मदो ङसा षष्टयेकवचनेन सहितस्य'एते अष्टादशादेशा भवन्ति। तइ ।।ते। तुम्हें । तुह । तुहं । तुव । तुम। तुमे। तुमो। तुमाइ । दि । दे। इ । ए । तुब्भ । उब्भ । उयह धणं ।। ब्भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ'। उम्ह । उज्झ। एवं च द्वाविंशती
रूपाणि । ! . तु वो में तुब्भ तुभं तुब्माण तुवाण तुमाण तुहाण उँम्हाण
आमा ॥१०॥ युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥ तु । वो। भे। तुभ । तुभं । तुब्माण । तुवाण। तुमाण । तुहाण । उम्हाण । क्त्वा-स्यादेर्णस्वोर्वा [१.२७.] इत्यनुस्वारे तुम्भाणं । तुवाणं । तुमाणं । तुहाणं । उम्हाणं ॥"भो म्ह-ज्झौ वेति वचनात् तुम्ह:.:.. तुज्झ । तुम्हं। तुज्झं । तुम्हाण । तुम्हाणं । तुज्झाण । तुज्झाणं'
धणं । एवं च त्रयोविंशती रूपाणि .. तुमे तुमए तुमाइ तइ तए 'डिना ॥ १०१॥ युष्मदो' डिना सप्तम्येकवचनेन सहितस्य' एते पञ्चादेशा भवन्ति । तुमे तुमए तुमाइ तइ तए ठिअं॥ ____ तु-तुव-तुम-तुह-तुब्भा ङौ ॥ १०२॥ युष्मदो डौ परत एते पञ्चादेशा भवन्ति । डेस्तु यथाप्राप्तमेव ।
B°सुन्तेव. २ A तइतुमेतेतुम्हंतु. ३ B तुं. ४ B तुम्ह. ५ B°शतिरू'. ६ B भेतुय्हतुब्भउब्भ. ७P B तुम्हाण. C B°ते आदें. ९B भे। तुम्ह । तुब्भ । उन्म. १० PB तुम्हाणं. " B उम्ह । उज्झ. १२ B तुज्झाणं । एवं.