________________
अब सवश समुदाय स्म क्रियाहीनांसकत्येन..
याच्या छावासा
मनाया
बीप्साया-विषय कमी वाप्स्य
द्वित्वये ने पूर्व सरे)
वृक्षः
अहं । वीप्स्यात्यादेवाप्स्ये खरे मो वा ॥१॥ वीप्सार्थात्पदापरस्य स्यादेः स्थाने स्वरादौ वीप्साङ्के पदे परे मो वा भवति । एकैकम् । एकमेकं । एकमेकेण ।.अङ्गेअङ्गे। अङ्गमङ्गम्मि। पक्षे। एकेकमित्यादि in ___ अतः सेडोंः॥२॥
(६५७ • अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने 'डो भवति ॥ वच्छो । वैतत्तदः ॥३॥
८) म एतत्तदोकारात्परस्य' स्यादेः' से? वा भवति ॥ एसो एस । सो
णरो। स णरो॥ । जस्-शसोलुक् ॥ ४॥
अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति । वच्छा एए। वच्छे पच्छ ।
अमोस्य ॥५॥ अतः परस्यामोकारस्य' लुग् भवति ॥ वच्छं पेच्छ । ___टा-आमोणः॥६॥ अतः परस्य टा इत्येतस्य'षष्ठीबहुवचनस्य च आमो णो भवति ॥ वच्छेण । वच्छाण ॥
भिसो हि हिँ हिं॥७॥ अतः परस्य भिसः स्थाने केवल सानुनासिकः' सानुस्वारश्च हिमवति । वच्छेहि । वच्छेहि । वच्छेहि कया छाही
B वीप्सात्स्या'. १ A नीप्स्यार्थी'. I A. नीप्स्यार्थे . १ B एकमेकं. ५ A
--च.