SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम 4I विरे - अमि ना नाम । अहह । होसि । अयि । अहाह । अरिरिहो इत्यादयस्तु सं. स्कृतसमत्वेन सिद्धाः॥ प्यादयः ॥ २१८ ॥ मकान प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः । पि वि अप्यर्थे । निषा इत्याचार्यश्रीहेमचन्द्रसरिविरचितायां सिद्धहेमचन्द्राभिधा नखोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ द्विपत्पुरक्षोदविनोदहेतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥१॥ आषामा - - - , Pही। सि । अपि. २ A अहोह. ३ P अरि । रि। हो. १P omits this Verse. ५ करोषि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy