________________
[ ८. पा°२.]
उअपईय ॥ २११ ॥ . उअ इति पश्येत्यस्याः प्रयोक्तव्यं वा । एमाले बालाजी है-चाल पश्य मन उअनिच्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। कतानिमल मरक समान रणव सखस ( २५
समानता - ख " निम्मल-मरगय-भायण-परिट्रिओं,सङ्ख-सुत्तिव्व ॥ १३८
प्रतितावास श्यं शंश्वघहित शुक्त्या पक्षे पुलआदयः॥
नालागायतचनादिनिधानपात्र___इहरा'इतरथा ॥ २१२॥ , . सामान्य कार
इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नहिं । पक्षेत्रासाभ इअरहा। __एकसरि झगिति संप्रति ॥ २१३ ॥ . एकसरिअंझगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एकसरिअं । झगिति सांप्रतं वा॥ . मोरउल्ला सुधा ॥ २१४ ॥
मोरउल्ला इति सुधार्थे प्रयोक्तव्यम् । मोरउल्ला । मुधेत्यर्थः । ____ दरार्धाल्पे ॥ २१५ ॥
दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विअसि। अर्धेनैषद्वा विकसितमित्यर्थः ।
किणो प्रश्ने । २१६ ।। के म. हाले छे. किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ।।
ई-जे-राः पाद-पूरणे ॥ २१७ ॥ नपु म.. मलिक , अनुवं इंजे र.इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा ई अच्छीई । अणुकूलं वोत्तुं जे । गण्हइ र कलम-गोवी । अहो । हहो । हेहो। हा।
१ B पश्ये. २ A P निष्फंदा । पक्षे. ३ B नीसामन्नेहि 8 B ईनेइरा. ५ Bई ने इर. A इजेरा. Bई. ७ A इच्छीइं. ८ Bई. ९ A वोतुं. १० B°मागोवि. ११Bहे। हाहाना.
प्रकृत्यामा.
का
१४
शल गापा
48