________________
७८
पलक
सत.
.
[सिद्धहेम] जामि क्षे, ___ खेदे । अव्वो न जामि छेत्तं । विपादैःनि ति कामो सकता . अव्वो नासेन्ति दिहिं पुलयं वड़ेन्ति देन्ति रणरणयं । एण्हि तस्सेअ गुणा तेञ्चिअ'अब
ह.णु एअं॥ पश्चात्तापे। नया तेन ताई
म कसरि अव्वो तह तेण कया अहयं जह कस्स साहेमि ॥,
अइ'संभावने ॥ २०५॥ Farm "संभावने'अइ इति प्रयोक्तव्यम् || अइ दिअर किं न पेच्छसि ॥ ___ वणे निश्चय-विकल्पानुकरूप्ये च ॥ २०६ ॥ वणे इति'निश्चयादौ'संभावने च' प्रयोक्तव्यम्' वणे देमि । निश्चयं ददामि । विकल्पेन होइ वणे न होइ । भवति वा न भवति । अनुकम्प्ये । दासो वणे न मुच्चइ । दासोनुकम्प्यो न त्यज्यते ॥ सं. भावने । नविणे न देइ विहि-परिणामो। संभाव्यते एतदित्यर्थः ॥ वितीन-चार
मणे विमर्शे ॥ २०७॥ शुभ्रा वर्ग 'तमणे इति विमर्शे प्रयोक्तव्यम्॥ मणे सूरो । किं खित्सूर्यः ॥ अन्ये
मन्ये इत्यर्थमपीच्छन्ति॥ ___ अम्मो आश्चर्ये । २०८॥
माया ते).
(मार्य ने शक्यते' अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ ___ स्वयमोर्थे अप्पणो न वा ॥ २०९॥
, विषयक सन्ति ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विअसन्ति अपणो कमल-सरा । पक्षे । सयं चेों मुणसि करणिजं ॥
प्रत्येकमः पाडिकं पाडिएकं ॥ २१०॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिकं । पाडिएकं । पक्षे । पत्ते।
त्राट
'निधि परितma
52
शाया-तथा
स्वय
-
-
१P छित्तं. B क्खिनं. २ P B °दे । अव्वो कह णु (P कहनु) एअं. ३ A योक्तव्यः.. ४B नरपे'.५ B प्यो वने न. ६ A B जन्न. ७ B चेव सुणसि.. A °ति प्र.