________________
वथति
(नामयति-हिवाद) नमयनि-वाहिन
- बलिया
-त 24
नाशयति
२८. पा. १२३ मिश्रेवींसाल-मेलवौ ।। २८ ।। श्रयतेय॑न्तस्य वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालइ। -वइ । मिस्सइ॥
उद्भूलेर्गुण्ठः ॥२९॥ इलेर्ण्यन्तस्य' गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठइ । पक्षे। उद्भूलेइ ॥
भ्रमेस्तालिअण्ट-तमाडौ ॥ ३०॥ मयतेय॑न्तस्य तालिअण्ट तमाड़ इत्यादेशौ वा भवतः । तालिएटइ । तमाडइ । भामेइ । भमाडेई । भमावेइ ॥' नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ ३१॥ शेय॑न्तस्य एते पञ्चादेशा वा भवन्ति ॥ विउडइ । नासवइ । हारइ। विष्पगालइ । पलावई । पक्षे । नासइ ।
दृशेर्दाव-दस-दक्खवाः ॥ ३२॥ शेर्प्यन्तुस्य एते त्रय आदेशा वा भवन्ति ॥ दावइ । दसइ। दक्खइ। दरिसइ दर्शयनि
उद्धटेरुग्गः ॥ ३३ ॥ त्पूर्वस्य घटेय॑न्तस्य' उग्ग इत्यादेशो वा भवति ॥ उग्गइ । ग्घाडइ॥ __ स्पृहः सिहः ॥ ३४॥ स्मृहयति -
हो ण्यन्तस्य सिह इादेशो भवति । सिहइ ॥ __ संभावेरासङ्घः ॥ ३५ ॥ संभावयतेरासङ्घ इत्यादेशो वा भवति ॥ आसङ्घइ । संभावइ । १B भ्रमते. २ B°डइ. ३ B °प्पइ । गा. ४P Bइ । ना. ५ B स्पृहेर्यंत. ६ B°शो वा भ.
नई धारयनि
सजावयनि