SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२२ - पर [सिद्धहेम] शोणिज्झरो वा ॥ २०॥ - क्षीयते यति३ । क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे । झिजइ । छदेणेणुम-नूम-सन्नुम-ढकौम्बाल-पव्वालाः ॥ २१ ॥ छदेय॑न्तस्य एते षडादेशा वा भवन्ति । णुमइ । नूमइ । णत्वे णूमइ । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ १३ जा निविपत्योणिहोडः ॥२२॥ पनि पक्षे। निवारेंई। पाडे॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति णिहोडइ। दूङो दूमः ॥ २३ ॥ मायनि- लीया दूो ण्यन्तस्य'दूम इत्यादेशो भवति । दूइ मज्झ हिअयं ॥ धवले?मः ॥ २४॥ बल मनाचन, धवलयनेय॑न्तस्य'दुमादेशो वा भवति ॥ दुमइ । धवलइ ॥ स्वराणां स्वरा (बहुलम्)[४.२३८] इति दीर्घत्वमपि। दूमिाधवलितमित्यर्थः। तुलेरोहामः ॥२५॥ तुलेण्यन्तस्य'ओहाम इत्यादेशो वा भवति ॥ ओहामइ । तुलइ । विरिचरोलण्डोल्लुण्ड-पल्हत्थाः ॥२६॥ विरेचयतेय॑न्तस्य 'ओलुण्डायस्य आदेशा वा भवन्ति । ओलुण्डइ । उल्लुण्डइ । पल्हत्थइ । विरेअइ ॥ विश्वयति - तडेराहोड-विहोडौ ॥ २७॥ - तडेय॑न्तस्य' एतावादेशौ वा भवतः ।। आहोडइ । विहोडइ । पक्षे। ताडे । त्तिरवाल हीघा तोलय ति P B निवृप २P निवृन. ३ B विरेचो. ४ B °य आ'. ५A B °शाभ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy