________________
१२२
- पर
[सिद्धहेम] शोणिज्झरो वा ॥ २०॥
- क्षीयते
यति३ । क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरइ । पक्षे । झिजइ ।
छदेणेणुम-नूम-सन्नुम-ढकौम्बाल-पव्वालाः ॥ २१ ॥ छदेय॑न्तस्य एते षडादेशा वा भवन्ति । णुमइ । नूमइ । णत्वे णूमइ । सन्नुमइ । ढक्कइ । ओम्वालइ । पव्वालइ । छायइ १३ जा
निविपत्योणिहोडः ॥२२॥ पनि पक्षे। निवारेंई। पाडे॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति णिहोडइ। दूङो दूमः ॥ २३ ॥
मायनि- लीया दूो ण्यन्तस्य'दूम इत्यादेशो भवति । दूइ मज्झ हिअयं ॥
धवले?मः ॥ २४॥ बल मनाचन, धवलयनेय॑न्तस्य'दुमादेशो वा भवति ॥ दुमइ । धवलइ ॥ स्वराणां स्वरा (बहुलम्)[४.२३८] इति दीर्घत्वमपि। दूमिाधवलितमित्यर्थः।
तुलेरोहामः ॥२५॥ तुलेण्यन्तस्य'ओहाम इत्यादेशो वा भवति ॥ ओहामइ । तुलइ ।
विरिचरोलण्डोल्लुण्ड-पल्हत्थाः ॥२६॥ विरेचयतेय॑न्तस्य 'ओलुण्डायस्य आदेशा वा भवन्ति । ओलुण्डइ । उल्लुण्डइ । पल्हत्थइ । विरेअइ ॥ विश्वयति -
तडेराहोड-विहोडौ ॥ २७॥ - तडेय॑न्तस्य' एतावादेशौ वा भवतः ।। आहोडइ । विहोडइ । पक्षे। ताडे ।
त्तिरवाल
हीघा
तोलय ति
P B निवृप
२P निवृन. ३ B विरेचो. ४ B °य आ'. ५A B °शाभ.