SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निहायनि-जवाह . 121 सह-सघातन [4°८. पा°४.] १२१ निद्रांतरोहीरोड्डौ ॥ १२ ॥ अशा निपूर्वस्य द्रातेः'ओहीर इत्यादेशौ वा. भवतः॥ ओहीरइ । उ । निदाइ ___ आघेराइग्धः ॥ १३ ॥ शामिप्रति आजिघ्रतेराइग्ध इत्यादेशो वा भवति ॥ आइग्घइ । अंग्घाइ । स्नातेरभुत्तः ॥ १४॥ स्नानस्नातेरभुत्त इत्यादेशो वा भवति ॥ अब्भुत्तइ । हाइ । सस्मायनि संस्त्यान संपूर्वस्य स्त्यायतेः' खा इत्यादेशो भवति ॥ संखाइ । संखायं ।। __ स्थष्ठा-थक्क-चिह-निरप्पाः ॥ १६ ॥ .. " निति , स्थान प्रस्थित तिष्ठतेरेते चत्वार आदेश भवन्ति । हाइ। ठाअइ । ठाणं प्रकार ढिओ। उढिओ। पहाविओ। उट्ठाविओ। थक्कइ चिट्ठइ । चिट्ठि ऊण । निरप्पडू । बहुलाधिकारात्कचिन्न भवति । थिअं । थाणं । प्रविपत्थिओ । उत्थिओ । थाऊण | उदष्ठ-कुक्कुरौ ॥१७॥ जतिष्ठति उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उदइ । उक्कुक्कुरइ । म्लेर्वा-पव्वायौ ॥ १८॥ प्लायति म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ । पव्वायई। मिलाइ॥ निर्मों निम्माण-निम्मवौ ॥ १९॥ निर्वस्य मिमीतेरेतावादेशौ भवतः ॥ निम्माणइ। निम्मवइ । २३८ स्थित स्थान 1 Our Sutra and Kumarapalacharita Mss. read के instead of a in Sutras 11, 12 & 14 २ Bहीरौधौ. ३ B ओडूघ. ४ B इसेतावादे. ५ B ओडूघइ. ६ B आग्घा. ७P B ग्याअइ. ८ B खा ॥ ९ B शो वा भ. १०B संखाइय. ११ B°ओ । था. १२ B उकुक्करइ. १३ A °शौ वा भ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy