________________
निहायनि-जवाह
.
121
सह-सघातन
[4°८. पा°४.] १२१ निद्रांतरोहीरोड्डौ ॥ १२ ॥
अशा निपूर्वस्य द्रातेः'ओहीर इत्यादेशौ वा. भवतः॥ ओहीरइ । उ
। निदाइ ___ आघेराइग्धः ॥ १३ ॥
शामिप्रति आजिघ्रतेराइग्ध इत्यादेशो वा भवति ॥ आइग्घइ । अंग्घाइ । स्नातेरभुत्तः ॥ १४॥
स्नानस्नातेरभुत्त इत्यादेशो वा भवति ॥ अब्भुत्तइ । हाइ ।
सस्मायनि संस्त्यान संपूर्वस्य स्त्यायतेः' खा इत्यादेशो भवति ॥ संखाइ । संखायं ।। __ स्थष्ठा-थक्क-चिह-निरप्पाः ॥ १६ ॥ ..
" निति , स्थान प्रस्थित तिष्ठतेरेते चत्वार आदेश भवन्ति । हाइ। ठाअइ । ठाणं प्रकार ढिओ। उढिओ। पहाविओ। उट्ठाविओ। थक्कइ चिट्ठइ । चिट्ठि
ऊण । निरप्पडू । बहुलाधिकारात्कचिन्न भवति । थिअं । थाणं । प्रविपत्थिओ । उत्थिओ । थाऊण | उदष्ठ-कुक्कुरौ ॥१७॥
जतिष्ठति उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उदइ । उक्कुक्कुरइ । म्लेर्वा-पव्वायौ ॥ १८॥
प्लायति म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ । पव्वायई। मिलाइ॥
निर्मों निम्माण-निम्मवौ ॥ १९॥ निर्वस्य मिमीतेरेतावादेशौ भवतः ॥ निम्माणइ। निम्मवइ ।
२३८
स्थित स्थान
1 Our Sutra and Kumarapalacharita Mss. read के instead of a in Sutras 11, 12 & 14 २ Bहीरौधौ. ३ B ओडूघ. ४ B इसेतावादे. ५ B ओडूघइ. ६ B आग्घा. ७P B ग्याअइ. ८ B खा ॥ ९ B शो वा भ. १०B संखाइय. ११ B°ओ । था. १२ B उकुक्करइ. १३ A °शौ वा भ.