________________
ध्यागो गौ ॥६॥
50मति
Path)न.
mयु हर्ष
। बालो.
वाज
[सिद्धहेम] बुभुक्षि-वीज्योीरव-बोज्जौ ॥ ५॥ । बुभुक्षेराचारक्विवन्तस्य च वीजेथासंख्यमतावादेशौ वा भवतः । कुन णीवइ । बुहुक्खइ वोजइ । वीजइh
ध्या यति २० - अनयोथासंख्य झा गा इत्यादेशौ भवतः ॥ झाइ । झाइ । णि
ज्झाई। णिज्झाअइ । निपूर्वो दर्शनार्थः ", गाइ । गायइ । झाणं । गाणं । ___ज्ञो जाण-मुणौ ॥७॥
1 जानानि जानाते॥ण मुण इत्यादेशौ भवतः ॥ जाणइ । मुणडु ॥ वहुलाधिसकारात्वचिद्विकल्पः । जाणिों । णायं । जाणिऊण । णाऊण । जा
"गणं । णाणं मणइ इति तु मन्यतेः । अमसीद
उदो ध्मो धुमा ॥८॥ उदः परस्य ध्मो धातो मा इत्यादेशो भवति ।। उद्घमाइ॥ श्रदो
श्रधार था श्रदः परस्य दधातेर्दह इत्यादेशो भवति ॥ सद्दहइ । सद्दहमाणो जीवो ॥
पिवे पिज्ज-डैल्ल-पट्ट-घोटाः॥ १०॥ मिति पिबतेरेते चत्वार आदेशा वा भवन्ति ॥ पिजइ । डल्लइ । पट्टइ । घोट्टइ। पिअइ॥ ___ उदातेरोरुम्मा वसुआ ॥ ११॥ उत्पूर्वस्य वातेः ओरुम्मा वसुआ इत्येतावादेशौ वा भवतः ॥ ओरुमाइ। वसुआइ। उव्वाइ।
१ B वुभुक्षुबीजोणी. २ A बहु. ३ A °इ । निपू. ४ Bणणइ इति तु मन्यते. - Bध्माधा. ६ B डुल. ७ B डुलइ. ८ Our Sutra. and Kumarpalcharita Mss. read के instead of ते in Sutras 11, 12 & 14. ९ B इसादे.
१२
धमति
त
धान.
नबोक्ष
-