________________
वाम
१२४
[सिद्धहेम उन्नमेरुत्थंडोल्लाल-गुलंगुञ्छोप्पेलाः ॥ ३६॥ 1. उत्पूर्वस्य नमर्ण्यन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थवइ । , " उल्लालइ । गुलगुब्छइ । उप्पेलइ । उन्नावइ'।
प्रस्थापेः पट्टव-पेण्डवौ ॥ ३७॥ प्रपूर्वस्य तिष्ठतेय॒न्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ट" वइ । पेण्डवइ । पट्टावा
विज्ञपेर्वोक्काबुक्कौ ॥ ३८॥ विपूर्वस्य जानातर्ण्यन्तस्य वोक अवुक्क इत्यादेशौ वा भवतः ॥ या वोकइ । अवुक्कइ । विण्णवइ॥
चचुप्प-पणामाः॥ ३९ ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चञ्चुप्पइ । ..पणामइ । पक्षे । अप्पेइ ।
र यांपर्जवः ॥ ४०॥ ___ यातेर्ण्यन्तस्य' जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥
प्लावरोम्बाल-पव्वालौ ॥४१॥ __प्लवतेय॑न्तस्य' एतावादेशौ वा भवतः'। ओम्वालई। पव्वालइ । • पावे ॥ तात. विकोशेः पक्खोडः ॥ ४२ ॥ निविकोशयते मधातोर्ण्यन्तस्य ' पक्खोड इत्यादेशो वा भवति
पक्खोडइ । विकोसइ ॥ - रोमन्थे रोग्गाल-वग्गोलौ ॥ ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य' एतावादेशौ वा भवतः ॥ ओग्गाला। वग्गोलइ । रोमन्थइ ।
श
। १B रुच्छचो. २ P गुलगु. ३ B उच्छ... ५P उन्नामड. ५ A B वि. ते / ज्ञापे. ६ P B इसेताबादे'. ७ B आयुक्कर. ८ A यातेर्जव:. ९ Bइ । पावे.