________________
प्रकामा यति
कम्पयति
आशेषयति
२८. पा°४. १२५ कमेणिहुवः ॥ ४४॥ नः स्वार्थण्यन्तस्य' णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । कामयति
प्रकाशेणुव्वः ॥ ४५ ॥ काशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ । कम्पेर्विच्छोलः ॥ ४६॥ पेय॑न्तस्य' विच्छोल इत्यादेशो वा भवति ॥ विच्छोलइ । म्पेइ॥
आरोपेलः ॥ ४७॥ रुहेर्ण्यन्तस्य'वल इत्यादेशो वा भवति ।। वलइ । आरोवेइ। दोले रहोलः ॥४८॥
होलयति ले स्वार्थे ण्यन्तस्य रड्डोल इत्यादेशो वा भवति ।। रह्योलइ । दोलइ॥ रञ्जेराव ॥४९॥
जयति . ओर्ण्यन्तस्य राव इत्यादेशो वा भवति ॥ रावेइ । रओइ ।। घटेः परिवाडः ॥५०॥
घटयनि टेय॑न्तस्य परिवाड इत्यादेशो वा भवति ॥ परिवाडेइ । घडे ॥
वेष्टेः परिआलः ॥५१॥ वेष्टेय॑न्तस्य परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ ।
क्रियः किणो वेस्तु के च ॥१२॥ गेरिति निवृत्तम्'। क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात्किणश्च भवति ॥ किणइ । विकेई । विकिणइ।
. PB स्वार्थे ण्य. २ B रोहे'. ३ P दोले . ४ P दोलेइ. ५A °शो वा भ. ६ P केश्चका B केचका.
क्रीणाति विकालात
18-1