________________
२०
५
१२६
[सिद्धहेम] भियो भा-चीहौ ॥ ५३॥
निने,ति भीत । बिभेतेरेतावादेशी, भवतः ॥ भाई। भाइअं। बीहइ । बीहिर बहुलाधिकाराद् भीओ ॥ आलीडोल्ली ॥५४॥ आलीयते
२१मति आलीनः आलीयतेः अल्ली इत्यादेशो भवति ॥ अल्लियइ । अल्लीणो'।
निलीणिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः ॥५५॥ निलीङ'एते षडादेशा वा भवन्ति । णिलीअइ । णिलुकइ । णिरिग्घइ । लुकइ । लिकइ । ल्हिकइ । निजि ॥
विली.र्विरा ॥ ५६॥ विलीविरा इत्यादेशो वा भवति ॥ विराइ । विलिजइ । उनी ते रुञ्ज-रुण्टौ ॥ ५७॥
रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ।।
श्रुटेहणः ॥८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ ।
धूंगेधुवः ॥ ५९॥ धुनाते(व इत्यादेशो वा भवति ॥ धुवइ । धुणइ ।
भुवेर्हो हुव-हवा ॥६०॥ भुवो धातो: हुव हव इत्येते आदेशी वा भवन्ति । होइ । होन्ति। हुवइ । हुवन्ति'। हवइ। हवन्ति । प्रक्षे। भवई । परिहीण-वि
बिलीयते
२३3.
२०-2
१ A °इ। भाअइ । बीह. २ B अलीअइ. ३ B°लीडो णि'. ४ P णिलिज्जइ.) B निलिडिजइ ५ B विलीडो विरा ६ PB विलीडो विरा. ७ P रुके रु. ८ P' रुवइ. ९ P धूजेधैं. १० B धुनोते. " A °शा भ'.