________________
[.पा ४.]
- मन
अनुव्रजे पडिअग्गः ॥ १०७ ॥ अनुब्रजेः पडिअग्ग इत्यादेशो वा भवति॥ पडिअग्गइ। अणुवच्चइ॥ अर्जेविढवः ॥ १०८॥
म यतिअर्जेविढव इत्यादेशो वा भवति ॥ विढवइ । अजइ । __ युजो जुञ्ज-जुज्ज-जुप्पाः ॥ १०९ ॥ .. युजो जुञ्ज जुन्ज जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ" __ भुजो' भुञ्ज-जिम-जेम-कम्माण्ह-समाण-चमढ-चड्डाः ॥११०॥ भुज'एतेष्टादेशा भवन्ति ॥ भुञ्जइ । जिमइ। जेमइ । कम्मेइ । अण्हइ ! समाणइ । चमढइ। चड्डुइगु लनक्ति पर-)
ते वोपेन कम्मवः ॥ १११॥ मात्र नेपही उपेन युक्तस्य अजेः'कम्मव इत्यादेशो वा भवति॥ कम्मवइ । उवहुञ्जइ॥
अपन्नक्ति रक्षा घटेर्गढः ॥ ११२॥
(उपल)घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ । घर्डइ ॥ __ समो'गलः ॥ ११३ ॥
सघटते-संध्या सम्पूर्वस्य घटतेगेल इत्यादेशो वा भवति ॥ संगलइ । संघडइ ।।
हासेन स्फुटेर्मुरः॥ ११४ ॥ ,, हासेन करणेन' यः स्फुटिस्तस्य मुरादेशो' वा भवति ॥ मुरइ । हासेन
मण्डेश्चिञ्च-चिञ्चअ-चिश्चिल्ल-रीड-टिविडिक्काः ॥ ११५ ॥ मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्चइ । चिञ्चअइ । चिञ्चिल्लइ । रीडइ । टिविडिकइ । मैंण्डइ ॥ मंड यति___ १ B युजेरेते त्रय आदे'. २ B कम्मइ ३ P भुन . ४ B घटड. ५ B शो भी.
विकसकटति।
६ P मुण्डे". UP मुण्डइ.