________________
१३२
[सिद्धहेम] वृषे 'ढिकः ॥ ९९ ॥ वृषकर्तृकस्य गर्जेर्दिक इत्यादेशो वा भवति ॥ ढिक्कइ। वृषभो गर्जति॥
राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ १०० ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ । छजइ । सहइ । रीरइ । रेहइ। रायइ ।
मेस्जेराउड्ड-णिउई-बुड्ड-खुप्पाः ॥ १०१॥ मजतेरेते चत्वार आदेशा वा भवन्ति ॥ आउडुइ । णिउडुइ । बु. डुइ । खुप्पइ । मजइ॥ मज ति
पुञ्जरारोल-बमालौ ॥ १०२ ॥ मुझंकरोति-पुञ्जयनि पुञ्जरेतावादेशौ वा भवतः ॥ आरोलइ । वमालइ । पुञ्जइ ॥
लस्जेबहः ॥ १०३ ॥ नति लज्जते ह, इत्यादेशो वा भवति ॥ जीहइ । लज्जइ। __ तिजेरोसुक्कः ॥ १०४ ॥
जजतिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कइ । तेअणं ॥ . ___ मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः १०५ मुंजेरेते नवादेशा वा भवन्ति ॥ उग्घुसइ। लुब्छइ । पुन्छइ । पुं. सइ । फुसइ । पुसइ । लुहइ । हुलइ । रोसाणइ । पक्षे । मजइ भओर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरञ्ज-करञ्ज
,, नीरजाः॥ १०६ ॥ भोरेते नवादेशा वा भवन्ति ।। वेमयइ । मुसुमूरइ । मूरइ । सूरइ । सूडइ । विरइ । पविरञ्जइ । कराइ । नीरञ्जइ । भञ्जइ ॥ नन क्ति
. PB वृपेर्टि. २ B°गो भ° ३ B गर्जतीत्यर्थ १B शा भी. ५P मो. ६ B दुचुदथुइखु. ७ B ते पच. ८ B °इ । चुल्हुइ । थुड्डइ । खु. ५ B °कुस'. १० B मृजते. " A उग्घसर. १२ B फुसड. १६ A°विरंजनीर'.