________________
१४५
[८. पा°४.] सेर्डर-बोज-वजाः ॥ १९८ ॥
नस्यति त्रसेरेते त्रय आदेशा वा भवन्ति ॥ डरइ । बोजइ । वनइ । तसइ ॥ __ न्यसो णिम-णुमौ ॥ १९९ ॥ मसात न्यस्यतेरेतावादेशौ भवतः ॥ णिमइ । णुमइ ।।
पर्यसः पलोट्ट-पलट्ट-पल्हत्थाः॥२००॥ पर्यस्यति पर्यस्यतेरेते त्रय आदेशा भवन्ति ॥ पलोट्टइ । पछट्टइ । पल्हत्थइ ।
निःश्वसेसङ्ख ॥ २०१॥, निश्चसित्ति निःश्वसैङ्खि इत्यादेशो वा भवति ॥ झङ्ख । नीससइ ॥ प्र.१४-प्र-3___ उल्लसेरूसलोमुम्भ-णिल्लस-पुलआअ-गुञ्जोल्लारोआः॥२०॥ उल्लसेरेते षडादेश वा भवन्ति । ऊसलइ । उसुम्भइ । णिल्लसइ। पुलआअइ । गुञ्जोल्लइ । इस्वत्वे तु । गुञ्जुल्लइ । आरोअइ । उल्लसइ ॥ उल्लस
भासेर्भिसः ॥ २०३ ॥ जासते, भासेभिस इत्यादेशो वा भवति ॥ भिसइ । भासइ ।
ग्रसेघिसः॥ २०४ ॥ प्रसोधस इत्यादेशो वा भवति ॥ घिसइ । गसह ॥ __ अवाद्दाहेर्वाहः ॥ २०५॥
प्र.११२ अवाहते अवात्परस्य गाहेर्वाह इत्यादेशो वा भवति ॥ ओवाहइ । ओगाहइ ॥ __ आरुहेश्चड-वलग्गौ ॥ २०६॥ आरोहति:
आरुहेरेतावादेशौ वा भवतः । चडइ । वलग्गइ । आरुहइ । ___ मुहेर्गुम्म-गुम्मडौं । २०७॥ यति. { मुहेरेतावादेशौ वा भवतः ॥ गुम्मइ । गुम्मडइ । मुज्झइ ॥
यसति
-
-
१ B उवा. २ B उगा.