________________
रति-२२८
1
. ५ गृहीत्ला
गृहीतुं
सिद्धहेम] दहेरहिऊलालबौ ॥ २०॥ दहेरतावादेशौ वा भवतः ॥ अहिऊलइ । आलुङइ । डहइ ॥
ग्रहों वल-गेह-हर-पङ्ग-निरुवाराहिपञ्चुआ॥ २०९ ॥ अहेरेते षडादेशा भवन्ति ॥ वलइ । गेण्हइ । हरइ । पङ्गइ। निरुवारइ । अहिपचुअइ॥ शहनाति ___ क्त्वा-तुम्-तव्येषु घेत् ॥ २१०॥ . प्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा । घेत्तूण । घेत्तुंआण । कचिन्न भवति । गेण्हि“तुम् । घेत्तुं ॥ तव्य । धेतव्वं । __ वचो वोत् ॥ २११॥ नबवा-वां वक्तव्य वक्तैर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु ।। वोत्तूण । वोत्तुं। वोत्तव्वं।
रुद-भुज-मुचा तोन्त्यस्य ॥२१२॥हित्या करित हरितक - एषामन्त्यस्य क्त्वातुम्तव्येषु तो भवति ॥ रोत्तूण। रोत्तुं । रोत्तव्वं । " भोत्तूण । भोत्तुं । भोत्तव्वं । मोत्तूण । मोत्तुं । मोत्तव्वं ।। दृशस्तेन है:॥२१३ ॥
दृष्छा हिere दृशोन्त्यस्य तकारेण सह' द्विरुक्तष्ठकारो भवति ॥ दद्दूण । दहुँ ।
आः कृगो भूत-भविष्यंतोश्च ।। २१४ ॥ कृगोन्त्यस्य आ इत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् कुत्वातुम्तव्येषु च काही । अकार्षीत् । अकरोत् । चकार वा'। काहिइ । करिष्यति । कर्ता वा ॥ क्त्वा । काऊण ।। तुम् । काउं । तव्यः। कायव्वं ॥
दि.11
दट्ठव्वं हर व्य
(३er
१ B°चुइ. २ B ग्रहः. ३ A B घेत्तूआण. ४ A °ोदादे'. ५ P शुद. ६ B तो. B°घु परत. तो. ८ Aठ. ९ P आ कृ. १० A °ष्यतेश्व.