SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४७ M [८. पा°४.] ___ गमिष्यमासां छः ॥ २१५॥ इच्छा य-छाति मस्ते एषामन्त्यस्य छो भवति ॥ गच्छइ । इच्छइ । जच्छइ । अच्छइ ॥ __ छिदि-भिदो न्दः ॥२१६ ॥ छिनति लिन ति__ अनयोरन्यस्य नकाराक्रान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ॥ १२r ___ युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥२१ मध्यति - कएषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ। गिज्झइ । । कपादि 233 । HिE पतति True ___ रुधो न्ध-म्भौ च ।। २१८ ॥ रुधोन्यस्य धम्भ इत्येतौ चकारात् झश्च भवति ॥ रुन्धइ । रुम्भइ। रुज्झइ ।। सद-पतोडे:॥ २१९ । माहति । अनयोरन्यस्य डो भवति । सडइ । पडइ । कथ-वर्षी ढः ।। २२० ॥, पूर्वत तकल अनयोरन्त्यस्य ढो भवति ॥ कढइ । वडइ पवय-कलयलो ॥ परिअदुइ लायणं । बहुवचनाद्वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम्। वेष्टः ॥ २२१ ॥ वेष्ट वेष्टने इत्यस्य धातोः कगटड इत्यादिना [२.७७.] षलोपेन्यस्य ढो भवति । वेढइ । वेढिजाइ॥ वेष्टते वेधते .) __ समोलः ॥ २२२ ॥ संवेधते. संपूर्वस्य वेष्टतेरेन्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ।। वोदः ॥ २२३ ॥ हेटने उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ उव्वेढइ॥ 1 A °मंतस्य. २ P भवन्ति. ३ A रतस्य. ४ A वेष्ठ.. B वेष्टेः. ५ A विष्टि. ६ B वेटेर
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy