________________
१४७
M
[८. पा°४.] ___ गमिष्यमासां छः ॥ २१५॥ इच्छा य-छाति मस्ते एषामन्त्यस्य छो भवति ॥ गच्छइ । इच्छइ । जच्छइ । अच्छइ ॥ __ छिदि-भिदो न्दः ॥२१६ ॥ छिनति लिन ति__ अनयोरन्यस्य नकाराक्रान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ॥ १२r
___ युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥२१ मध्यति - कएषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झइ। गिज्झइ ।
। कपादि
233
। HिE पतति
True
___ रुधो न्ध-म्भौ च ।। २१८ ॥ रुधोन्यस्य धम्भ इत्येतौ चकारात् झश्च भवति ॥ रुन्धइ । रुम्भइ। रुज्झइ ।।
सद-पतोडे:॥ २१९ । माहति । अनयोरन्यस्य डो भवति । सडइ । पडइ ।
कथ-वर्षी ढः ।। २२० ॥, पूर्वत तकल अनयोरन्त्यस्य ढो भवति ॥ कढइ । वडइ पवय-कलयलो ॥ परिअदुइ लायणं । बहुवचनाद्वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्रहणम्।
वेष्टः ॥ २२१ ॥ वेष्ट वेष्टने इत्यस्य धातोः कगटड इत्यादिना [२.७७.] षलोपेन्यस्य ढो भवति । वेढइ । वेढिजाइ॥ वेष्टते वेधते .) __ समोलः ॥ २२२ ॥
संवेधते. संपूर्वस्य वेष्टतेरेन्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ।। वोदः ॥ २२३ ॥
हेटने उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ उव्वेढइ॥
1 A °मंतस्य. २ P भवन्ति. ३ A रतस्य. ४ A वेष्ठ.. B वेष्टेः. ५ A विष्टि. ६ B वेटेर