SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४८ [सिद्धहैम] स्विदां जः॥ २२४ ॥ । स ग वेदनशीला या स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति ॥ सव्वङ्ग-सिजिरीए। - संपजइ । खिजइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥ . माद्यते ब्रज-नृत-मदां चः॥ २२॥ ॥ २२५ जति नृत्यनि भयो एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चइ । नच्चइ । मच्चई॥ रुदनमोर्वः ॥ २२६ ॥ 323१ नमनि अनयोरन्त्यस्य वो भवति ।। रुवइ । रोवइ । नैवइ । ___ उद्विजः ॥ २२७ ॥ हुद विके- नके __ उद्विजतेरन्त्यस्य वो भवति । उव्विवइ । उव्वेवो । ___खाद-धावोर्लक् ॥ २२८ ॥ बाल कारवाहेत स्वाहि ध्येनिवार को अनयोरन्त्यस्य लुम् भवति ॥ खाइ। खाअइ। खाहिइ । खाउ । धाई । धाहिइ । धाउ ॥ वहुलाधिकाराद्वर्तमानाभविष्यद्विध्यायेकवचन एव भवति। तेनेह न भवति । खादन्ति । धावन्ति ।। कचिन्न भवति । धावइ पुरओ' मोत्सयो" सृजो रः ॥ २२९ ॥ असृजति यत्सृजति - सृजो धातोरॅन्त्यस्य रो भवति ॥ निसिरह वोसिरइ। वोसिरामि । शकादीनां द्वित्वम् ॥ २३० ॥शको पनि शकादीनामन्त्यस्य द्वित्वं भवति ॥ शक् । से वति ॥ शक् । सका। जिम् । जिम्मइ॥ लग् । लग्गइ ॥ मम्।"मग्गडु । कुप् । कुप्पइ ॥ नश् । नस्सइ ॥ अट् । परिअट्टइ ॥ लुट् । पलोट्टइ ॥ तुट। तुट्टइ ॥ नन् । नट्टइ ॥ . सिव । सिव्वइ । इत्यादि । ध्यात सिध्यति १ A°मंतस्य. २ A रतस्य. ३ णवइ. ४ Bखाओ. ५ B°इ । धाअइ । धाहि. ६ Bधाओ. ७ A B सिन् । सिचर. / " T मगत नश्यात तोटनि नटति ।
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy