________________
च्यवते
सात.चूत
सवइ । पसवई॥
[८. पा°४.]
१४९ स्फुटि-चले ॥ २३१ ॥
, सरति , सति, अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ फुडइ । चल्लइ चलई॥ प्रादेमीलेः ॥ २३२ ॥
प्रमीसति प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । संमिल्लइ संमीलइ । उम्मिल्लइ उम्मीलइ । प्रादेरिति किम् । मीलइ | मालति
उवर्णस्यावः ॥ २३३ ॥ धातोरन्त्यस्योवर्णस्य' अवादेो भवति । न्हुङ् । निण्हवई ' हु। निहवई ॥ च्युङ् । चवई ॥रु । रवइ ॥ कु । कवई ॥.सू । ऋवर्णस्यारः ॥ २३४॥
दृधाति मियते धातोरन्त्येस्य ऋवर्णस्य अरादेशो भवति ॥ करइ । धरइ । मरई।
वृषादीनामरिः ॥ २३५ ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्र देशो भवति । “वृष्- वरिसई ॥ कृष् । करिसई ॥ मृष् । मरिसइ ॥ हृष्। हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः ।
रुषादीनां दीर्घः ॥ २३६ ॥ रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दी| भवति ।। रूसइ । तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि। युवर्णस्य गुणः ॥ २३७॥
त्या '.. ' धातोरिवर्णस्योवर्णस्य च वित्यपि गुणो भवति ॥ जेऊण । नेऊण ।
वरइ । सरइ । हरइ । तरइ । जरई॥
वर्णस्य अतिः इत्यादेशो भवति
, त्यति तुष्यति
१ A °मील . २ A उमीलइ. ३ B शो वा भ. PB °इ । नि'. ५ A रतस्य. ६ A°इ । स. ७ B°इ । दृष् । दरिसइ । मृ.