________________
१५०
[सिद्धहेम ]
जयते
निधातुषु स्वरा
भायात
जाति
- । नस्यात
नेइ । नेन्ति । उड्डेइ । उड्डेन्ति । मोत्तूण । सोऊण ॥ क्वचिन्न भवति। नीओ । उड्डीणो ॥ . स्वराणां स्वराः ॥ २३ ॥
जुरीति-33 -
जयति -20
बहुलं भवन्ति ॥ हवइ। हिवइ ॥ चि"णइ । चुणइ ॥ सहहणं । सद्दहाणं ॥ धावई। धुवइ ।। रुवई । रोवइ॥ क्वचिन्नित्यम् लइ । विहेइ । नासह ॥ आर्षे । बेमि ॥
बावमिव्यञ्जनादंदन्ते ॥ २३९ ॥ अमति
जुम्बाति व्यञ्जनान्ताद्धातोरन्ते अकारो भवति ॥ भमई । हसइ। कुणइ। चुम्बइ। भणइ । उवसमइ । पावई । सिञ्चइ । रुन्धइ । मुसई । हरइ । करइ॥ शादीनां च प्रायः प्रयोगो नास्ति ।
स्वरादनतो वा ॥ २४०॥ अकारान्तवजितास्वरान्ताद्धांतारन्ते अकारागमो वा भवति ।पाइ
"ध्यायात.' पाअइ । धाइ धाअइ । जाइ जाअट्ट । झाई झाअई । जुम्भाइ जम्माअइ । उव्वाइ उव्वाअइ । मिलाइ मिलाअइ । विकेइ विक्केअड्हो
auxeत प्राभोत. सच
राति चावहि-२२६) याति
नशेस
चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च ॥ २४१ ॥ च्यादीनां 'धातूनामन्ते णकारागमो भवति एषां स्वरस्य चे ह्रस्वो भवति ॥ चि । चिणइ जि। जिणइ ॥ श्रु । सुणइ हु । हुणइ ।। स्तु ।"थुणइ ॥ लू। लुणइ ॥ पू। पुणई ॥ धूम्। धुणइ ॥ वहुलाधिकारास्वचिद्विकल्पः'! उच्चिणइ । उच्चेइ । जेऊण । जिणिऊण ॥ जयइ। जिणइ । सोऊण । सुणिऊण ।
१५० न वा कर्म-भावे ब्वः क्यस्य च लुक् ।। २४२ ॥ च्यादीनां कणि भावे च वर्तमानानामन्ते द्विरुक्तो वकारागमो
1 A°३ । कणइ । चुं. २ B शवा'. ३ A P होअऊण. ४ B°g'. ५ PB च दीर्घस्य न्ह. ६ Bg. B °वे वर्त'.