________________
१६१
2.१५५
[ .पा°४.]
. जीमते वा भवति तत्सन्नियोगे च यस्य लुक्॥ चिव्वइ चिणिजइ । जिव्वइ जिणिजइ सुव्वई सुणिजइ। हुव्वइ हुणिजइ धुव्वइ थुणिजइ । लुव्वइ लुणिजइ। पुवई पुणिजइ। धुव्वई धुणिजइ ॥ एवं भविष्यति । चिठिवहिइ । इत्यादि । __म्मश्चेः ॥ २४३ ॥ चिगः कर्मणि भावे च अन्ते संयुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ चिम्मइ चिव्वई। चिण्णिजइ । भविष्यति । चिम्मिहिइ । चिविहिद । चिणिहि ॥ ___ हन्खनोन्त्यस्य ।। २४४ ॥ अनयोः कर्मभावेन्यस्य द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ हम्मइ हणिज्जइ । खम्मई खणिजइ ॥ भविष्यति । हम्मिहिइ हणिहिइ । खम्मिहिइ खणिहिइ । बहुलाधिकाराद्धन्तेः कर्तर्यपि ॥ हम्मइ । हन्तीत्यर्थः । कचिन्न भवति ॥ हन्तव्वं । हन्तूर्णं ।
विपत्र
२न्मलेनमामतवा.
हओ।
न
ब्भो दुह-लिहवह-रुधामुच्चातः ॥ २४५ ॥ दुहादीनामन्त्यस्य'कर्मभावे द्विरुक्तो भो वा भवति तत्सन्नियोगे, क्यस्य च लुक् वहेरेकारस्य च उकारः॥ दुभई दुहिजइ । लिभर लिहिज्जइ । वुभई वहिजइ। रुभइ रुन्धिजइ भविष्यति । दुन्भि-FEE हिइ दुहिहिइ। इत्यादि ॥ रुध्यते
दहो ज्झः॥ २४६॥ दहोन्त्यस्य कर्मभावे द्विरुक्तो झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ डझई। हिजइ । भविष्यति। डज्झिहिइ । डहिहिह।
घोर
५.३१८ . B°गे च क्यस्य लुक्. २ A °नोंतस्य. ३ A हतेः खनूग. कर्मणि भावे चाते संयुक्तो मो वा म. ४ B हतुणं. ५ A मंतस्य. ६ Beभो. B रुंब्भइ. ८ A°न्तस्य. ९ B झो. १० B°तित्स'. ११ PB दहि, १२ A डब्झहिइ.
57
-
-