________________
बध्यते
मयत
१५२
[सिद्धहेम] वन्धो न्धः ॥ २४७॥ वन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य' कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वज्झइ । वन्धिजइ । भविष्यति। वज्झिहिइ ।
नस्यतेबन्धिहि ॥
समनूपाद्धेः ॥ २४॥ समनूपेभ्यः परस्य रुधेरैन्त्यस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ संरुज्झई। अणुरुज्झइ । उवरुज्झइ । पक्षे । संरुन्धिजइ । अणुरुन्धिजइ । उवरुन्धिजइ । भविष्यति । संरुज्झि. हिइ । संरुन्धिहिइ । इत्यादि ।
गमादीनां द्वित्वम् ॥ २४९ ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक्॥ गम् । गम्मइ । गमिजइ ॥ हस् । हस्सइ। हसिजइ ॥ भण् । भण्णई। भणिज्जइ । छपः । छुप्पइ । छुविजइ ॥ रुद-नमोर्वः [४.२२६] इति कृतवकारादेशो रुदिरत्र पठ्यते । रु। रुव्वइ । रुविजइ ।। लभ् । लभइ । लहिजइ ॥ कथ् । कत्थइ। कहिजइ ॥ भुज् । भुजइ ॥ भुञ्जिजइ .भविष्यति । गम्मिहिइ । गमिहिइ । इत्यादि।
हु-के-तृ-जामीरः ॥ २५०॥ एषामन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्यलुक् ॥ हीरइ हरिजइ । कीरइ करिजइ । तीरइ तरिजइ।जीरइ जरिजइ॥ __ अर्जेविंढप्पः ॥ २५१॥
अन्त्यस्येति निवृत्तम् । अर्जेविढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ विढप्पइ । पक्षे। विढविजइ । अजिजइ ।।
अन्यते. १ A रतस्य. २ B यस्याव'. ३ B वझेहिइ. ४ B रुधे. क. ५ A मंतस्य. ६ P भण्णए । भाणिज्जए. 0 A °दित्यत्र प. B 'दिरत्रोच्यते. ८ B रुविज्जइ. ९ B°कृ. । १० P°गे क्यलुक च. B °गे क्यस्य च लुक.
२००