________________
11
[८. पा.]
ज्ञोणव्व-णजौ ॥ २५२॥ जानातेः' कर्मभावे णव्व णज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वइ णजइ । पक्षे। जाणिजइ। मुणिजइ ।। न-ज्ञोर्णः [२.४२] इति णादेशे तु । णाइजइ ॥ नन्पूर्वकस्य । अणाइजइ॥
व्याहगेर्वाहिप्पः ॥ २५३ ॥ व्याहरते कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वाहिप्पइ । वाहरिजइ॥व्या नियते
आरभेराढप्पः ॥ २५४ ॥ आयूर्वस्य रभेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक्॥ आढप्पइ । पक्षे । आढवीअइ'
स्निह-सिचो सिप्पः॥ २५५ ।। अनयोः 'कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पइ। स्निह्यते । सिच्यते वा।
अहेर्धेप्पः ॥ २५६ ॥ अहेः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिजइ।
स्पृशेश्छिप्पः ॥ २५७॥ स्पृशतेः कर्मभावे 'छिप्पादेशो वा भवति क्यलुक् च '॥ छिप्पइ। छिविजइ॥
रयते
। स्पृश्यते
A. पूर्वस्य. २P B क्यलुक् च।. ३ B स्नेह'. ४ A शो वा भ. ५ Bगेण्हि.