________________
છે
.
१९४
[सिद्धहेम ] तेनाप्फुण्णादयः ॥ २५८ ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने तेन सह वा . निपात्यन्ते । अप्फुण्णो। आक्रान्तः । उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ।। वोलीणो । अतिक्रान्तः ॥ वोसट्टो। विकसितः । निसुट्टो। निपातितः ॥ लुग्गो। रुरणः॥ ल्हिको। नष्टः । पम्हुट्ठो। प्रमृष्टः प्रमुषितो वा ॥ वित्तं । अर्जिवम् । छित्तं । .स्पृष्टम् ॥ निमिअं । स्थापितम् ॥ चक्खिों । आस्वादितम् । लुझं। लूनम् ॥ जढं । त्यक्तम् । झोसि । क्षिप्तम् । निच्छूढं । उदृत्तम् ॥ पल्हत्थं पलोट्टे च । पर्यस्तम् । हीसमणं । हेपितम् । इत्यादि। ___ धातवोर्थान्तरेपि ॥ २५९ ॥ . , उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते '॥ वलिः प्राणने पठितः
खादपि वर्तते । वलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ।। रिनिर्गतौ प्रवेशेपि ॥ रिगइ । प्रविशति गच्छति वा ॥ कांक्षते
वम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति खादति __ वा॥ फकतेस्थक्क आदेशः । थकइ । नीचां गति करोति विलम्वयति
वा । विलप्युपार्लर स आदेशः। झड्वइ । विलपति उपालभते भाषते वा ॥ एवं पडिवालेई । प्रतीक्षते रक्षति वा '॥ केचित् कैश्चिदुपसर्गनित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति ॥ अणुहरइ । सहशीभवति ॥ नीहरइ । पुरीषोत्सर्ग करोति । विहरइ।
क्रीडति । आहरइ । खादति ॥ पडिहरइ । पुनः पूरयति । परिह-- रइ । त्यजति ।। उवहरइ । पूजयति ॥ वाहरइ । आव्हयति॥ पवसई । देशान्तरं गच्छति । उचुपैइ । चटति ॥ उल्लुहइ । निःसरेति ।।
1 A°नाऽफुण्णा. २ B सह नि. ३ A अफुण्णो. ४ B °सड्डो. ५ B °सुडो. ६ A वेढत्त. ७ A अं. ८ A ज्झासिअं. ९ P उद्धतं. १० B पल्लोट्ट. ११ P रिग्गइ. B रिंगइ. १२ B पृच्छति. १३ B विडंब. १४ A °पालंभे झंख'. P°पालभ्यो. १५ A°पइ. १६ P B °वालइ. १७ A क्रीणाति. १८ P उच्चप्पइ. १९ B °ति ॥ --अथ शौरसेनी ॥ तो.