________________
[अं°८. प४ि.] .. १९९...
तो दोनादौ शौरसेन्यामयुक्तस्य ॥ २६० ॥ शौरसेन्या भाषायामनादावपदादौ वर्तमानस्य, तकारस्य दकारो भवतिन चंदसौ वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिबेन मारुदिना मन्तिदो॥ एतस्मात् । एदाहिाँ एदाओ ॥ अनादाविति किम् । तधा करेधाजधा तस्स राइणो 'अणुकम्पणीआ भोमिगा अयुक्तस्येति किम'। मत्तो। अयउत्तो। असंभाविद-सकारं । हला
.
८८
-
सउन्तले॥
मोनास आयपुत्रा' असंभाविद-सकारं । हला
सत्कार
अन्तःपुर
अधः कचित् ॥ २६१ ॥ वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । क्वचिलक्ष्यानुसारेण । महन्दो । निश्चिन्दो । अन्देउरंप्र-१०
वादेस्तावति ॥ २६२॥ शौरसेन्या तावच्छब्दे आदेस्तकारस्य दो वा भवति ।। दाव । ताव॥"
औं आमन्त्र्ये सौ वेनो नः ॥ २६३ ॥ शौरसेन्यामिनो नकारस्य आमन्ये सौ परे आकारो वा भवति ।। भो कञ्चुइआ। सुहिओ। पक्षे । भो तवस्सि । भो मणस्सि।
मो वा ।। २६४ ॥ शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति ५५ भो रायं । भो. विअयवम्म सुकम्म । भयवं कुसुमाउँह । भयवं तित्थं प्रवत्तेह । तर 'पक्षे । सयल-लोअ-अन्तेआरि भयर्व हुदवह ।। भवद्भगवतोः ॥ २६५ ॥
शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ कि एत्थभवं हिंदएण चिन्तेदि । एदुभवं समणे भगवं महावीरे॥
अश्विन
सिन्।
प्रवर्तय
आमव्य इति निवृत मिनलवार
2352--
1 P लेण मारुदिणा म. २ A अज्जउ'. ३ B°ति शौरसेन्यां ॥ ६२ ॥ ताव'. A आमन्त्र्ये. ५ P भी मुहिआ. ६ A भयवं. ७ B भवम्. ८ P भयवं.