________________
[सिद्धहम] वोत्साहे थो हश्चरः ॥ ४॥ उत्साहशब्दे संयुक्तस्य थो वा भवति तत्सन्नियोगे चहस्य ः॥ . उत्थारो उच्छाहो ॥
आश्लिष्टे ल-धौ ॥४९॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो॥
चिह्न'न्यो वा ॥ ५० ॥ चिह्ने संयुक्तस्य न्धो वा भवति । हापवादः । पक्षे सोपि ॥ चिन्धं 'इन्धं चिण्हं॥ भस्मात्मनोपो वा ॥५१॥
त. .. अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भस्सो। अप्पा अप्पाणो। पक्षे । अत्ता॥
ई-मोः ॥५२॥ । हुक्मोः' पो भवति ॥ कुशलम् । कुम्पलं । रुक्मिणी । रुप्पिणी'॥ । 'कचित् च्मोपि । रुच्मी रुप्पी । ष्प-स्पयोः'फः ॥ ५३॥
रा उपस्पयोः'फो भवति ॥ पुष्पम् । पुप्फ ॥ शष्पम् । सप्फ ॥ निष्पेषः । निफेसो । निष्पावः। निप्फावो । स्पन्दनम् । फन्दणं प्रतिस्पर्धिन् ।
पाडिप्फद्धी । बहुलाधिकारात् कचिद् विकल्पः । बुहप्फई बुहप्पई। ) क्वचिन्न भवति । निप्पहो। णिप्पुसणं । परोप्परम् ॥ .
भीष्मे ष्मः ॥५४॥ निमुवान परम्पर । भीष्मे 'ध्मस्य फो भवति ॥ भिष्फो॥
श्लेष्मणिवा ॥५५॥ श्लेष्मशब्दे मस्य फो वा भवति । सेफो सिलिम्हो ।
+ P टुक्मोः . २ B पो वा भ'. ३ P कुमल. ४ P पडिप्फद्धी. ५ PB नि- . घुसणं. ६ B फोभ.
प्र.
। साधास
॥
१०३-1,