________________
l
[८. पा२.]
५३ ताम्राने म्वः ॥५६॥ - अनयोः'संयुक्तस्य मयुक्तो बो भवति ॥ तम्बं । अम्बं । अम्बिर तम्बिर इति देश्यौ।
हो भो वा ।। ५७॥ ५.६२ हस्य भो वा भवति ॥ जिन्भा जीहा ॥
वा विहले वौ वश्च ।। ५८॥ विह्वले हस्य भो वा भवति तत्सन्नियोगे च विशब्दे वस्य वा भो भवति ॥ भिब्भलो विब्भलो विहलो॥ • वोर्चे ॥ ५९॥ ऊर्ध्वशब्दे संयुक्तस्य भो वा भवति ॥ उभं उद्धं । ____ कश्मीर म्भो वा ॥ ६०॥
प्र.200) कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारो कम्हारा।
न्मो मः ॥६१॥ न्मस्य मो भवति । अधोलोपापवादः। जम्मो । वम्महो । मम्मणं । __ग्मो वा ॥२॥
नाएं ग्मस्य मो वा भवति ॥ युग्मम् । जुम्म जुग्गं॥ तिग्मम् । तिम्म तिग्गं ।
ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो ः ॥ ६३ ॥ एषु यस्य रो भवति । जापवादः ॥ बम्हचेरं । चौर्यसमत्वाद् बम्हचरिअं । तूरं । सुन्दरं । सोण्डीरं ॥ ___ धैर्ये वा॥ ६४॥ ४.१५ धैर्य यस्य रो वा भवति । धीरं धिज। सूरो सुज्जो इति तु सूरसूर्यप्रकृतिभेदात् ॥ 1 P विह्वलशब्दस्य ह.२ A B कम्भारो कम्हारो. ३ B बम्भचेरं. B बम्मच
मम मनः) Ram ! मन्मन)
। .
मना
३२यार