SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 2 [सिद्धहेम] एतः पर्यन्ते ॥६५॥ प्र५८ पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ॥ एत इति किम् । पजन्तो।। ___ आश्चर्ये ॥६६॥ ५८) २०. आश्चर्ये एतः परस्य यस्य रो भवति । अच्छेरं । एत इत्येव । अच्छरि। __ अतो रिआर-रिजरीअं॥ ६७॥ आश्चर्ये अकारात्परस्य यस्य रिअ,अर, रिज,रीअ, इत्येते आदेशा भवन्ति ॥ अच्छरिमं अच्छअरं अच्छरिजं अच्छरीअं। अत इति किम् । अच्छे । पर्यस्त-पर्याण-सौकुमार्ये लः ॥ ६८॥ प्र. १०१ एपुर्यस्य लो भवति ।। पर्यस्तं पल्लर्ट पल्लत्थं । पल्लाणं । सोअमलं ॥ पल्लको इति च पल्यङ्कशब्दस्य'यलोपे द्वित्वे च ॥ पलिअङ्को इत्यपि ६ चौर्यसमत्वात् ॥ ___ बृहस्पति-वनस्पत्योः सो वा ॥ ६९ ॥१८, अनयोः संयुक्तस्य सो वा भवति' ॥ बहस्सई बहप्फई । भयस्सई "भयप्फई । वणस्सई वणप्फई ॥ वाप्पे होश्रुणि ॥ ७॥ वाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् । वप्फो ऊप्मा॥ __कापणे '।। ७१ ॥ कापणे संयुक्तस्य हो भवति ॥ काहावणो | कथं कहावणो। हस्त्रः संयोगे [१.८४] इति पूर्वमेव ह्रस्वत्वे' पश्चादादेशे'। कपीपणशब्दस्य वा भविष्यति। B॥ १६॥ एन. २P B॥ ६८॥ पर्गस्त-पीण-सीकुमार्य एप. ३ P पिह. ब - - -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy