________________
[ ८. पा°२.]
दुख-दक्षिण-तीर्थे वा ॥ ७२ ॥ एषु संयुक्तस्य हो वा भवति ॥ दुहं दुक्खं '। पर-दुक्खे दुक्खिा विरला दाहिणो दक्षिणो' तूहं तित्थं ॥ । - कूष्माण्ड्या मो लस्तु ण्डो वा ॥ ७३ ॥ कूष्माण्ड्यांष्मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति । कोहली कोहण्डी
पक्ष्म-इम-म-स्म-मां म्हः ॥ ७४ ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य' इमष्मस्मयां च मकाराक्रान्तो ह- जन कार' आदेशो भवति पिल्मन् । पम्हाई, पुम्हल-लोअणा । इम । कुश्मानः । कुम्हाणो।कश्मीराः । कम्हारा ॥-मग्रीष्मः। गिम्हो। ऊष्मा । उम्हा ॥-स्म । अस्मादृशः अम्हारिसो । विस्मयः । वि... म्हओ ॥ । ब्रह्मा । बम्हों ॥ सुझाः । सुम्हा ॥ बम्हणो । बम्हचेरं ॥ कर्चितू-म्भोपि दृश्यते । बम्भणो । बम्भचेरं । सिँम्भो। कचिन भवति । रश्मिः । रस्सी । स्मरः । सरो॥
सूक्ष्म-इन-ष्ण-स्त्र-ह ह्र-क्ष्णां हः ।। ७५ ॥ समशब्दसंबन्धिनः संयत्तस्य इनष्णाहण'-'.----. सूक्ष्मशब्दसंबन्धिनः संयुक्तस्य नष्णतणां चणकाराक्रान्तो हार आदेशो भवति । सूक्ष्म साहं । अाहो । सिण्हो ॥" शविण्हूं। जिण्हू । कण्हो । उहीसंपल ।जोण्हा । पहाओ। पहुओह। वही जगह ।। पुव्वण्हो। अवरणहो । क्षण ! मसहं । तिण्हं । विप्रकर्षे तु कृष्णकृत्नशब्दयोः कसणो । कसिणो॥ ___ हो ल्हः ॥ ७६ ॥ पोय
हः स्थाने लकाराकान्तो हैकारो भवति ॥ कल्हारं । पल्हाओ।
बलिजन समाजार
अपरा:
२.
20
कहा मला. साता
१ Bखेण दु. २ B इत्येतस्य. ३ A पक्ष्म. ४ P पक्ष्मला लो . ५ B बम्हा । बम्ह. ६ A °दु भो . ७A संभो. ८B कारादे'. ९ B विण्हू । क.१०B तो हो भ
45