________________
दण
इनामानी
[सिद्धहेम i- क-ग-ट-इ-त-द-प-श-प-स-क- पामूर्ध्व लुक् ।। ७७ ॥ - एषां संयुक्तवर्णसंवन्धिनामूर्ध्व स्थितानां लुग भवति क । भुत्तं ।
२६४" कायल सित्थं ॥ ग-। दुई । मुद्धं ॥ ४ । पट्पदः । छप्पओ ॥ कट्फलम् । कप्फलं । ड । खगः । खग्गो ॥ षड्जः । सजो ॥ त । उप्पलं । उपाओ॥द । मद्गुः । मग्गू । मोग्गरो । सुत्तो । गुत्तो ।। लण्हं । निञ्चलो। चुअइ । मागोट्ठी । छट्ठो। निट्ठरो ॥ स । खलिओ। नेहो ॥का दुखम् । दुक्खं ॥४प । अंत:पातः । अंतप्पाओ ॥ ___ अधो म-न-याम् ॥ ७८ ॥
मनया संयुक्तस्याँधो वर्तमानानां लुग भवति ॥ म। जुग्गं । रस्सी पतं सरो। सेरं ।। न । नग्गो । लग्गो । यो सामा । कुहूं ! वाहो ।
सर्वत्र ल-ब-रामवन्द्रे ॥ ७९ ॥ वन्द्रशब्दादन्यत्र' लवरां' सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग भवति ॥ ऊध्वः । ला उल्का । उक्का ॥ वल्कलम् । वकलं ।। व। शब्दः । सदो। अब्दः । अहो ॥ लुब्धकः । लोद्धओर अर्कः । अको॥ वर्गः । वग्गो अधः श्लक्ष्णम् । सोहं ॥ विक्लवः । विकवो । पक्कम् । पकं पिकं ॥ ध्वस्तः । धत्थो । चक्रम् । चक्कं ।। ग्रहः । गहो । रात्रिः । रत्ती ॥. अत्र इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः । वचिदूर्ध्वम् । उद्विग्नः । उब्विग्गो । द्विगुणः । बि-उणो ॥ द्वितीयः । वीओ ॥ कल्मषम् । कम्मसं ॥ सर्वम्। सव्वं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम् । कव्वं ।। कुल्या । कुल्ला ॥ माल्यम् । मलं ॥ द्विपः । दिओ ॥ द्विजातिः । दुआई । कचित्पर्यायेण । द्वारम् । वारं । दारं । उद्विग्नः । उव्विग्गो । उग्वि
ण्णो । अवन्द्र इति किम् । वन्द्र । संस्कृतसमोयं प्राकृतशब्दः। सूत्रोत्तरेण विकल्पोपि न भवति निपेधसामर्थ्यात् ॥
१B का भुक्तं । भु. २ । सिस्थं । सि'. ३ A. तप्पाओ. ४ P°वन्द्र
चन्द्र. ५P वन्द्र. B चंद्र B पकं । पि. ७ P अबन्द्र'. B अचंद्र ८P न्द्र. चंद्र.