________________
[अ. पा०२.
टेरोन वा ॥ ८॥ , द्रशब्द रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भई - भद्रं । समुद्दो समुद्रो ह्रदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूपम्। 'तत्र द्रहो दहो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं मन्यते। वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव सिक्खन्तु वोद्गृहीयो । वोह-द्रहम्मि पडिआइजीपी
धान्याम् ॥ ८१॥ धात्रीशब्दे रस्य लुग् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे धाई । पक्षे । धारी॥ ___ तीक्ष्णे णः॥ ८२॥
१५ । ___ तीक्ष्णशब्दे णस्य लुग् वा भवति॥ तिक्खं । तिहं । . ज्ञो नः॥ ८३ ॥
12 ज्ञः संबन्धिनो बस्य लुग् वा भवति ॥ जाणुं गाणं, सत्वज्जो स-" या व्वण्णू । अप्पुजो अप्पण्णू । दइज्जो दइवण्णू । इङ्गिअज्जो इङ्गि'अण्णू । मणोज मणोणं । अहिजो अहिण्णू। पजा पण्णा । अजा आणा । संजा सण्णा ॥ कचिन्न भवति । विण्णाणं ।।
मध्याह्ने हः ॥ ८४॥ २६ , , , मध्याहे हस्य लुग् वा भवति । मज्झन्नो मज्झण्हो॥
दशाहे ।। ८५॥ पृथग्योगाद्वेति निवृत्तम् । दशाई हस्य लुग् भवति ॥ दसारो॥
आदेः श्मश्रु-श्मशाने ॥ ८६ ॥ अनयोरादेर्लुग् भवति । मासू मंसू मस्सू । मसाणं ॥ आर्षे श्मशानशब्दस्य'सीआणं सुसाणमित्यपि भवति ।
1
.
प्र.
५
मात्यास
देवी .
प्र
.
"आज्ञा
१ B°ब्दे परे रे. २ B°द्रहमि. ३ A अंगि'. . B अण्णा । सज्जा। सं.