________________
___
.
२
-
[ .पा २.] ___दग्ध-विदग्ध-वृद्धि-बद्ध ढः ॥ ४०॥ १३१ । एषु संयुक्तस्य ढो भवति। हो, विअड्डो' । वुड्डी । बुड्डो । क' चिन्न भवति । विद्ध-कइ-निरूविअं॥
श्रद्धद्धि,मूर्धान्ते वा ॥ ४१॥ एषु अन्ते वर्तमानस्य संयुक्तस्य 'ढो वा भवति । सड्डा सद्धा। इड्डी .५ रिद्धी । मुण्ढा मुद्धा । अड़े अद्धं ।
म्नज्ञोर्णः ॥ ४२ ॥ जुन्नर तानं संसा अनुयोर्णो भवति ।मानिणं । पज्जुण्णो ॥ ज्ञ। णाणं । सण्णा । पणा। विष्णाणं ॥
पंचाशत्पंचदश दत्ते ॥ ४३॥ १५० एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं ।
मन्यौ न्तो वा ॥४४॥ मन्युशव्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू'। स्तस्य थोसमस्त-स्तम्बे ॥ ४५ ॥
स्तोक समस्तस्तम्बवर्जितेस्तस्य थो अवति ॥ हत्यो। थुई । थोत्तं थोअं! पत्थरो। पसत्यो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । समत्तो। तम्बो॥
स्तवे वा॥ ४६॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो तवो।।
पर्यस्ते थ-टौ ॥ ४७॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्यो पल्लट्टो ।
H26)
२२)
व्यात
' A पण्णदह.