________________
[सिद्धहेम]
वृन्ते ण्टः ॥ ३१॥ . . 23- वृन्ते संयुक्तस्य ण्टो भवति ।। वेण्टं । तालवेण्टं ॥
ठोथि-विसंस्थुले ॥ ३२॥ विकार या मेल अनयोः' संयुक्तस्य ठो भवति ॥ अट्ठी । विसंडुलं ॥ । स्त्यान-चतुर्थार्थे,वा ॥ ३३ ॥ (११) एषु संयुक्तस्य ठो वा भवति ।। ठीणं थीणं । चउट्ठो । अट्ठो प्रयोज
नम् । अत्थो धनम् ॥ ___ष्टस्यानुष्टासंदष्टे ॥ ३४ ॥
are उष्ट्रादिवर्जिते टस्य ठो भवति ॥ लट्ठी। मुट्ठी । दिट्ठी । सिट्ठी। * पुट्ठो। कहूँ । सुरहा। इट्ठो। अणिटुं ॥ अनुष्ट्रेष्टासंदष्ट इति किम् । उद्यो । इट्टाचुण्णं व्व। संदट्टौ ।
गर्ते डः ॥ ३५॥ गर्तशब्दे संयुक्तस्य डो भवति टोपवादः । गुडो । गड्डा॥ . ___ सम्मर्द-वितर्दि-विच्छद-च्छर्दि-कपर्द-मर्दितै दस्य ॥ ३६॥ एषुदस्य डत्वं भवति ॥ सम्मड्डो । विअड्डी । विच्छड्डो । छड्डइ । "छड्डी । कवड्डो । मड्डिओ+सम्मड्डिओ ॥
गर्दभे वा॥ ३७॥ गर्दभे र्दस्य डो वा भवति ॥ गडहो । गद्दहो।
कन्दरिका-भिन्दिपालेण्डः ॥ ३८ ॥ अनयोः संयुक्तस्य ण्डो भवति ॥ कण्डलिआ । भिण्डिवालो। ___ स्तब्धे ठ-दौ ॥ ३९ ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ उड्डो ।
AGRA
शस्त्रविशेष
E
१ B°न्ते ण्टो. २ B डो. ३ Bो । 'छड्डी.