________________
सध्यते
* भिसः
'ध्यायः
सत्य
#. पा°२.]
साध्वस-ध्य-ह्यां झः ॥२६॥ साध्वसे संयुक्तस्य'ध्यायोश्च झो भवति ॥ सज्झसं ॥ ध्यः। वज्झए ।
झाणं । उवज्झाओ । सज्झाओ। सज्झं । विव मट मज्झं । गुज्झं । इन
ध्वजे वा॥ २७॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ॥ 3- इन्धौ झा ॥ २८ ॥
, समिधेय वीर इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ समिज्झाइ। विज्झाइ ॥
वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः ॥ २९ ॥ एषु संयुक्तस्य टो भवति ॥ वट्टो '। पयट्टी । मट्टिआ। पट्टणं ।' कवट्टिओप्र.
धीवर र
कैवत यति जनः प्रवर्तते
र वर्जयिवा केवट्टो । वट्टी। जट्टो । पयदृइ ।। वट्ठलं । रायवट्टयं । नट्टई । संवट्टिकं ॥ अधूर्त्तादाविति किम् । राज धुत्तो। कित्ती । वत्ता। आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आवत्तओ। निवत्तओ। निव्वत्तओपिवत्तओ। संवत्तओ। वत्तिआ। वत्तिओ । कत्तिओ । उकत्तिओ। कत्तरी । मुत्ती । मुत्तो। मुहुत्तो॥,बहुलाधिकाराद् वट्टा । धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवर्तन । आवर्तक । निवर्तक । निर्वर्तक । प्रवर्तक । संवर्तक । वर्तिका । वार्तिक । कार्तिक । उत्कर्तित । कतरी । मूर्ति । मूर्त । मुहूर्त । इत्यादि।
-
C
.
.
1B वज्झए. २ B संज्झ. ३ A मझो ' A नज्झइ. ५ B °शो वा भ. ६ B पवटो ७ B °ओ। प. ८ A कित्तिओ। कत्तिओ. ९ B धूर्ति. १० B तक । प्रव. ११ B वर्तिक. १२५ उत्कीति. 13 A मुहूर्तः।।.