________________
[सिद्धहेम]
क्षले
___ क्षण उत्सवे ॥२०॥ क्षणशब्दे' उत्सवाभिधायिनि संयुक्तस्य छो भवति ॥ छणो । उत्सव इति किम् । खणो॥ ___ इखात्थ्य-श्व-त्स-प्सामनिश्चले ॥ २१ ॥ हखात्परेषां थ्यश्चत्सःसां छो भवति' निश्चले तु न भवति ॥ध्य। पच्छं। पच्छा। मिच्छा ।व। पच्छिमं अच्छेर । पच्छो । त्स। उच्छाहो। मच्छलो । मच्छरो । संवच्छलो+संवच्छरो । चिइ"च्छई।.प्स.। लिच्छइ । जुगुच्छइ । अच्छरा ॥ ह्रस्वादिति किम् । ऊसारिओ। अनिश्चल इति किम् । निचलो ॥ आर्षे तथ्ये चोपि ।
पश्या
१८५श्चा
मान'
तचं ॥
प्र
.
13
___सामोत्सुकोत्सवे वा ॥ २२ ॥ ए' संयुक्तस्य छो वा भवति । सामच्छं सामत्थं । उच्छुओ ऊसु
ओ। उच्छवो ऊसवो॥ ____ स्पृहायाम् ॥ २३ ॥
प्र २८ स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः ॥ छिहा ॥ बहुलाधिकाराक्वचिदन्यदपि । निप्पिहो।"
'निस्पृहः ____ द्य-व्य-र्या 'जः ॥ २४ ॥ एषां संयुक्तानां जो भूवति ॥ । मज । अवज्ज । वेजो । जुई । जोओ ॥ व्य । जज्जो। सेज्जा ॥ य । भजा। चौर्यसमलात् भारिमा। कज्ज । वजं । पज्जाओ। पज्जत्तं । मज्जाया ।
अभिमन्यौ ज-जौ वा ॥ २५॥ अभिमन्यौ संयुक्तस्य जो अश्च वा भवति ॥ अहिमज्जू । अहिमञ्जू । पक्षे । अहिमन्नू । अभिग्रहणादिह न भवति । मन्नू ।।
स्वसदोगे
Bछो वा भ. २ A विजो. ३ A सिडना." P कज्ज । प.